________________
Shri Mahavir Jain Aradhana Kendra
शोलोप
॥ ४६२ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
भुक्त्वा बहिर्गत जर्तृ-देवराद्या अपि कलात् ॥ ए ॥ इतश्व धर्मघोषाख्याः | सूरयो ज्ञानजानवः ॥ समीयुस्तत्पुरोद्याने ऽनवद्यचरणास्पदं ॥ १० ॥ तेषां धर्मरुचिः शिष्यो । मासरूपपार || सूनागृहमिव छागो । नागश्रीनिलयं ययौ ॥ ११ ॥ नानावस्तुव्ययोऽमुष्मिन् । विफलो मानवत्विति ॥ एषोऽपि निक्षुनिंदार्थी । तोषितस्तावदस्तु च ॥ १२ ॥ नागश्रीरिति तत्तुंबी - फलं तस्मै तपस्विने ॥ ददौ दुर्गतिपाताय । सत्यंकारमिवात्मनः ॥ १३ ॥ समागत्य महात्मापि । कुरूणामदर्शयत् || निरीक्ष्य तत्क्षणं प्राहु-गुरवो वत्सलाशयाः ॥ १४ ॥ क
फलमिदं । दौष्ट्यादज्ञानतोऽथवा ॥ दत्तं नागश्रिया सद्यः । प्राणिप्राणप्रयाणकं ॥ १५ ॥ तदिदं स्थं मिले क्वापि । परिस्थापय यत्नतः || आदेशमिममासाद्य । सोऽप्यगान्नगराद्वहिः ॥ ॥१६॥ कथंचित्पात्रतस्तस्मा - हिंदौ निपतिते भुवि ॥ दृष्ट्वा पिपीलिका लग्ना । त्रियमाणाः सहस्रशः ॥ १७ ॥ दध्यौ च बिंदुरप्येष । यदी प्राणघातकः ॥ तत्समग्रमिदं जीवान् । कति कर्त्ता न जस्मसात् ॥ १८ ॥ वरमेकश्च मे जीवो । यातु मा कोटिरंगिनां ॥ विमृश्येति स्वयं साधु-र्बुभुजे तन्मुदान्वितः || १७ || स्वयमाराधनापूर्वं । विपद्यासौ समाधिना ॥ उदप
For Private And Personal
वृत्ति
॥ ४६१ ।