________________
Shri Mahavir Jain Aradhana Kendra
शोलोप
॥ ४६ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
दिक्रीततपश्वरला शिवदायकमपि मोकहेतुकमपि तपो सुधा व्यर्थं दारयामास निर्गमि तवती, हा इति खेदकारी मोहः कष्टतरश्चारित्रमोहनीय कर्मविपाक इति सूत्रसंक्षेपार्थः, वि. स्तरार्थस्त्वयं, तथाहि
समस्तदत्तदृप्ता रि-कंपा चंपा महापुरी ॥ सुरीदर्पणतां याति । प्रत्प्राकारो मणीमयः ॥ १ ॥ गुणा इव त्रयो विप्रास्तत्राऽभूवन् सहोदराः ॥! सोमदेवसोमनूति - सोमदत्ताः स्थिराशयाः ॥ २ ॥ तेषामासन प्रियास्तिस्रः । क्रमेण प्रेमपीवराः ॥ नागीरथ नूतश्री - ज्ञ श्रीश्चेति विश्रुताः ॥ ३ ॥ त्रयाणामपि बंधूना - मित्रमासीघ्यवस्थितिः ॥ अनुक्रमेण जोक्तव्यं । सर्वैरप्येकसद्मनि ॥ ४ ॥ स्ववारकदिनेऽन्येद्यु- र्नागश्रीर्मुदिता हृदि ॥ चक्रे रसवतीं नाना - रसव्यंजनपेशलां ॥ ५ ॥ अज्ञानतस्तयाऽनेक-व्य संस्कारकर्मनिः ॥ कटुबीफलं पक्क -मपच्यत कश्चन ॥ ६ ॥ तदिज्ञायापि पाकांते । कर्मणो दुर्विपाकतः ॥ तावदस्तुव्ययं स्मृत्वा । न तत्याज मितंपचा ॥ ७ ॥ सर्पदष्टमिवांगुष्टं । विप्रा प्रकृतिलोलुपा ॥ कटुटुंबीफलं पक्त्वा । स्थापयामास जाजने ॥ ८ ॥ कुटुंबं जोजयामास । तदन्यैर्भोज्यवस्तुनिः ॥
For Private And Personal
वृत्ति
॥ ४६०