________________
Shri Mahavir Jain Aradhana Kendra
शोलोप
॥ ४६३ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
चंपायांपुरि तस्थुः ॥ सुन श्रेष्टिनी कुक्षौ | कन्याऽनूत्सुकुमारिका ॥ ३१ ॥ तत्रैव जिनदत्ताह्नः । श्रेष्टी नश च तत्प्रिया ॥ तत्पुत्रो सागरो नामा | कलाविज्ञान सेवधिः ॥ ३२ ॥ जिनदत्तोऽन्यदा दृष्ट्वा | वेश्मस्थां सुकुमारिकां ॥ योग्येयं मत्तनूजस्य । सागरस्येत्यचिंतयत् ॥ ३३ ॥ समील्य बंधुवर्ग स्वं । गौरवेश गरीयसा ॥ गत्वा सागरदत्तस्य । मंदिरे तामयाचत ॥ ३४ ॥ सोऽप्याह साधु देयैव । वरस्य खलु कन्यका ॥ किं त्वेषा नाग्यरेखेव । प्राणेयोऽपि प्रिया मम || ३५ || मुहूर्तमपि न स्थातुं । प्रज्जवाम्यनया विना ॥ तदस्तु गृहजामाता । मम ते सागरः सुतः || ३६ || सुतेन मंत्रयामीति । जिनदत्तो गतो गृहं ॥ श्रश्रावयच्च तत्सूनोः । सोऽपि मौनमथाश्रितः ॥ ३७ ॥ संमतं ह्यनिषिधार्थं । मन्वानोऽस्य पिता 1 ततः ॥ जगौ सागरदत्ताय । गृहजामातरं सुतं ॥ ३८ ॥
1
मह
तयोरासी- त्पाणिग्रहमहोत्सवः ॥ बह्वस्मै प्रददौ पाणि- मोचने श्वसुरस्तदा ॥ ३५ ॥ सुवासिनीजने सन्मानिते तत्र यथोचितं । तौ च शिश्रियतुर्नक्तं । पल्यंकं वासवेश्मनि ॥ ४० ॥ सत्यामखिल नोगांग - सामग्र्यामपि सागरः ॥ लेने कर्मवशात्तस्याः । स्प
For Private And Personal
वृत्ति
॥ ४६३ ॥