________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
वृत्ति
शोलोपनू-तयोधिग्मोहचेष्टितं ॥ ५५ ॥ रज्जुवइमिव क्रीडा-मर्कटं कूलवालकं ॥ यत्र चंपाधिप-
स्तत्रा-निन्ये मागधिका जवात् ॥ ५६ ॥ कचे चाशोकचंशय । देवायं कूलवालकः ॥ पती॥४७॥ कृत्य मयाानीतो । यत्कर्तव्यमथादिश ॥ ५७ ॥ कूलवालकमादिक-ततो राजा सगौरवं ॥
तथा कुरु यया मंक्षु । वैशाली नज्यते मुने ॥ ५० ॥ तदाढत्य मुनिलिंगि-रूपेण प्रसरन्मतिः॥ प्रविवेशाय वैशाली। बकोटः सरसीमित्र || एए । चंपेशोऽपि विशेपेग । तदानीमरुघत्पुरीं ॥ तदंतः परिवज्राम | मुनिरप्यस्खलजतिः ॥ ६ ॥ प्रेक्षमाणः पुरीच्य-संचयं प. रितोऽय सः ॥ मुनिसुव्रतनाथस्य । दृष्ट्वा स्तूपमचिंतयत् ।। ६१ ॥ नूनमस्य प्रतिष्टायाः। किंचिल्लमबलं महत् ॥ पूरेषा तत्पन्नावेण । शक्रेणापि न नज्यते ॥ ६ ॥ नबाप्यस्तदयं स्तूप-नुपायेनेति चिंतयन् ॥ पानीयहारिकामागें । मुहुर्मुहुरथाऽब्रमत् ॥ ६३ ॥ कुर्वाणा वनितास्तत्र । पुरीरोधकथा मिथः ॥ दृष्ट्वा मागधिकाधीशं । प्रपच्छुरिति दुःखिताः ॥ ६४ ॥ न| गवंश्चिररोधेन । नगर्याः स्मः कदर्थिताः ॥ तदुष्टः कदामुष्या । नविताऽश्विासयाशु नः।६।।
सोऽप्यूचे यावदत्रास्ति । स्तूप एषो ह्यखंडितः ॥ न नावी तावदुष्टो । व्याधेरिव म.
॥४॥
MRO
For Private And Personal