________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शोलोप चत्वारिंशतादोषै-रदूषितमिहास्ति मे ॥ पाश्रयं तपादाय । महर्षे ऽनुगृहाण मां ॥ ४५ ॥ वृत्ति
जगाम साधुस्तन्नक्ति-यंत्रितात्मा तयापि च ॥ पूर्वसंयोजितव्याः । प्रत्यलान्यत मोदकाः ॥५६॥ - ॥ ६ ॥ भुक्तमात्रैश्च तैः साधु-स्तथाऽनूदतिसारकी ॥ शशाक संचरीतुं न। यश्रांगानि स्व
कान्यपि !!४७ ॥ आपृष्टुमिव सा वक्त्र-न्यस्तवस्त्रा समीयुषी ॥ तदवस्थं च तं दृष्ट्वा । समजदमिवाख्यत ॥ ४ ॥ मुने सेयमवस्था ते । मत्कृता समजायत ॥ धिग्मामामयदां साघो-निरयेऽपि न नूर्मम ॥ ए ॥ किंचैकाकिनमस्वस्थं । नवंतं निर्जने वने ॥ मुक्त्वा ती
तरं गंतुं । न युक्तं मम निर्मम ॥ ५० ॥ आत्मानं पावयिष्यामि । ग्लानशुश्रूषयैव तत् ॥ र इत्युक्त्वा नेषजादीनि । मुहुर्मुहुरुपाहरत् ॥ ५१ ॥
क्रमेणोर्तयामास । तदंगं गणिका तथा ॥ यथा सर्वांगसंस्पर्श । कारयामास तस्य साथ ॥५२॥ नीतश्चोल्लाघतां स्वात्म-वशतां च क्रमादसौ ॥ संकटे पतितः सर्वः । सुखग्राह्यो ॥५६॥ नवेद्यतः ॥ ५३ ॥ कटार्विनमैर्वक्त्र-वचोयुक्तिन्निः सा कमात् ॥ तपस्तस्य खलीचक्रे । स्त्रीसंसर्गेण किं तपः ॥ १४ ॥ ततः संततसंवास-नदयनर्मोक्तियुक्तितिः॥ दंपतीव्यवहारो
For Private And Personal