________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शोलोप
॥भएमा
लग्रहे ॥ ६६ ॥ प्रत्ययस्त्वयमेतस्मिन् । नज्यमानेऽपि तत्कणं ॥ वार्दिवेलेव विषि-बलं वृत्ति दूरं प्रयास्यति ॥ ६ ॥ सर्वथा पातिते त्वस्मिन् । नवित्री वः कृतार्थता ॥ यतः स्थापित ए-4 वायं । मुहूर्ते कयकारिणि ॥ ६ ॥ अहंपूर्विकया नंक्तु-मारेने तं ततो जनः ॥ प्रतायते न के धूर्ते-विशिष्टा व्यसनार्दिताः ॥ ६॥ ॥ मज्यमाने ततः स्तूपे । प्रत्ययाथै मुनिब्रुवः ॥ कूणिकं सबलं ज्ञात्वा । किोशी परतोऽनयत् ॥ ७० ॥ तत्प्रत्ययानुसारेण । पुतं नागरिको जनः ।। कूर्मन्यासशिलां याव-स्तूपं समुदमूलयत् ॥ १॥ ततो हादशवर्षी ते । वैशाली कूणिकोऽननक् ॥ दुर्गाद्याऽनूदियत्कालं । सा हि स्तूपप्रनावतः ॥ ७२ ॥ विरराम तदा चंपा-धिपचेटकयो रणः ॥ एतस्यामवसर्पिण्या-मीहशो न कदाप्यनूत् ॥ ३ ॥ नापितोऽशोकचंण । निर्गनथ चेटकः ॥ पूज्य मातामह ब्रूहि । कमादेशं करोमि ते ॥ ४ ॥ सोऽप्याख्यत विलंबस्व । पुर्यां मा प्रविश करां ॥ पुष्करिण्यामिह स्नानं । यावनिर्वतयाम्यहं ॥४॥ ॥ ५ ॥ प्रतिपन्नेऽमुना तस्मिन् । शुन्नध्यानावरुध्धीः ॥ कंठेऽयःपुत्रिकां बध्ध्वा । वाप्यां श्रीचेटकोऽपतत् ॥ ७६ ॥ विधृत्य धरणे ण । तदा साधर्मिकत्वतः ॥ नीतः स्वमंदिरं तत्र
For Private And Personal