________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
होतोप सती ॥ १७ ॥ नंदमानंदयामास । सापि तचनामृतैः ॥ तं वासरमतीयाय । सोऽपि संव
सरोपमं ॥१५॥ प्रादुर्वृतैः प्रनूतैस्तैः। श्रीनंदहृदयादिव ॥ तमोनिमलिनीनूते । सर्वतो मं. ॥ डले दिशां ॥ २०॥ कृतशृंगारसर्वस्वो । विसृज्य परिचारकान् ॥ नर्ममंत्रितखो राजा । रो
हिणीसदनं ययौ ॥ १ ॥ युग्मं ॥ सहसोचितचेटीनिः । सत्कृतो नंदनूपतिः॥ मनोरथमि. बन व प्रोचं । सिंहासनमशिश्रयत् ॥ १२॥ विष्वक संचारयामास । दूतीमिव नृपो दृशं ॥ रो
हिण्यपि नरेंइस्य । पुरोऽनद्भूमिदत्तहक् ॥ २३ ॥ स्तिमितं वक्रितं विष्वक् । प्रसारि तरलं ज. डं ॥ जान चक्षुर्नरेंइस्य । तां निरीक्ष्य मृगेक्षणां ॥ २४ ॥ यावाष्र्यमवष्टन्य । वक्तुमुत्तिटते नृपः ॥ रसवत्यै सखीवृंदं । रोहिणी तावदादिशत् ॥ २५ ॥ नृपस्य पुरतो न्यस्य । स्थूलस्थालं मनोहरैः॥ तत्फलैः पूरयामास । स्वगुणैरिव रोहिणी ॥ २६ ॥ वस्त्रैर्नवनवैः क्लुप्त-स्थगनाः स्थालिका अथ ॥ पुरः संचारयामासु-श्चेटिकाः पूर्वशिक्षिताः॥ ७॥ पायंपा- यमिव स्वैरं । तल्लावएयरसं रयात् ॥ तृषार्तः पानकं पानं । ययाचे रोहिणी नृपः ॥श्णा ततो नवनवस्थाली-न्योऽपि स स्वादयन रसं ॥ एकमेव रसं विंदन् । विस्मितस्तामवोचत
५॥
For Private And Personal