________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
www.kobatirth.org
शीलोप
वत्ति
॥४३॥
छन् ददर्श धर्माती । रोहिणी जालकस्थितां ॥ ॥ चिरं विरहिणी चारु-लावण्योल्लेखशा- लिनी ॥ इतः प्रकामं कामेन । दर्श दर्श स रोहिणीं ॥ ए॥ विस्मृत्य तत नद्यान-क्रीमा मत्रीमानसः॥ छिगुणीनूतसंतापः । प्रत्यावृत्त्य गृहानगात् ।। १० । स्मराऽपस्मारसंत्रन-चेतनोऽथ महीपतिः॥ प्रातृतैः संनृतां दूतीं । प्राहिणोऽपरोहिणीं ॥ ११ ॥ तामासाद्याऽवदत्सापि । देवस्तुष्टोऽद्य ते स्मरः॥ यत्त्वां कामयते सुत्रु । स्वयं श्रीनंदनूपतिः ॥ १२ ॥ सफलीकुरु तत्पुण्यं । तारुण्यं तस्य संगमात् ॥ श्रुत्वेति रोहिणी रोह-शेषा चेतस्यचिंतयत् ॥१३॥ अहो कुलमनालोच्य । निजमेष निरर्गलः ॥ मत्तदंतीव मे शील-ममुन्मूलयिष्यति ॥ १४ ॥ नपायैस्तदयं बोध्यो । यावनोन्नति धारणां ॥ विमृश्येति सती दूती-मुवाच मधुरादरैः ॥ १५ ॥ सखि स्वन्नावतो नार्यो । वांति सुनगं स्वयं ॥ असावर्थयते मां तु । तदियं पायसे सिता ॥१६॥ अनाविलं कुलं किंतु । शशिलक्ष्म्योरिवावयोः ॥ तदेष उनमा- यातु । यामिन्यां सुन्नगाग्रणीः ॥१७॥
इति प्रानृतमादाय । राज्ञः स्वयं वितीर्य च ॥ सद्यः प्रीतिपरामेतां । विससर्ज महा
॥४३
For Private And Personal