________________
Shri Mahavir Jain Aradhana Kendra
शोलोप
॥ ४४ ॥
www.kobatirth.org
-
श्री मनोरमा महासती, या श्रीसुदर्शन श्रेष्टितधर्मिणी, तस्याश्च शीलमाहात्म्यं श्री सुदर्शनस्याऽनयाराज्ञी कृतोपसर्गस्यावसरे कायोत्सर्गाकृष्ट श्री शासन देवता विहिततादृश जिनधर्मप्रज्ञावनारूपं तत एव शेयमिति ॥ अथ श्री रोहिणी महासत्युदाहरणं श्रोतॄणां श्रवसारणी क्रियते, तथाहि
Acharya Shri Kallashsagarsuri Gyanmandir
अस्ति श्रीपाटलीपुत्रं । पुरं यस्य समृद्धिनिः ॥ अंतस्तप्त इव श्रीदः । कुबेर इति विश्रुतः ॥ १ ॥ तत्रास्ति त्रासितारातिः । श्रीनंदो मेदिनीपतिः ॥ डुर्वेदति यत्कीर्त्तितर्जितश्विरमंबरे || २ || दीपांतरभ्रियां सत्रं । तत्र श्रेष्टी धनावहः ॥ धनदस्य वणिक्पुत्र । इव यो लक्ष्यते धनैः ॥ ३ ॥ तत्प्रिया रोहिणी नाम्नी । विश्वविश्वांगिमोहिनी ॥ रोहिणीव भुवं प्राप्ता । त्यक्त्वा चं कलंकितं ॥ ४ ॥ ययौ समुइयात्राया - मन्यदाऽापृत्रय स प्रियां । विदेशवासिनः प्रायो । जवेयुर्व्यवसायिनः ॥ ५ ॥ तदादि रोहिली वेली - बंध माधाय मूईनि ॥ सखीवृंदयुता । निन्ये दिवसान् धर्मकर्मनिः ॥ ६ ॥ धूलीकदंब पुष्पौध-रेणुधूसरितांबरः ॥ - वातादितो ग्रीष्म - कालस्तपनयौवनं ॥ ७ ॥ सफली कर्त्तुमुद्यान - श्रियं श्रीनंदनूपतिः ॥ ग
For Private And Personal
वृत्ति
॥ ४४२ ॥