________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ४४१ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
तत् ॥ नंदयंतीति पप्रच | देशनांते पुराजवं || ६ || जगवानाह पौरस्त्य - नवे योत्सवे - नया ॥ नार्थमागतः साधुः । शूइ इत्येष दूषितः ॥ ७७ ॥ सर्वैरनुमतं चैत-देतस्याः श्वसुरादिनिः ॥ सामुदायिकमप्येतत्कर्म त्वय्येव दार्व्यवत् ॥ ७८ ॥ तेन त्वयि महासत्या - मपि कश्मल संजयः ॥ तर्कितः श्वसुरेणायं । पूर्णचं जनैरिव ॥ ७९ ॥ अनालोचितजावानि । कर्माणि प्राणिनामिह || शूकलावा इवाऽश्रांतं । भ्रमयंति जवाटवीं ॥ ८० ॥ धन्याः श्रीमजिनोपरं । धर्ममादृत्य सादरं । स्वर्गापवर्गसंसर्ग - सुनगाः स्युरिद क्रमात् ॥ ८१ ॥ श्रुत्वेति नववैराग्य - सागरांतर्गता सती ॥ सिपेव मौक्तिकं चित्ते । दो व्रतमनोरथं ॥ ८२ ॥
तं प्रपद्या | दीनोधारादिकर्मनिः ॥ स्वजन्म सफलीचक्रे । नागदत्ततनूवा ॥ ८३ ॥ चिरं प्रपाब्येति गृहस्थधर्मं । प्रपद्य चांते व्रतमात्मशुद्ध्या || विक्षिप्य कर्माणि च नंदयंती | महासती मोक्षसुखान्यवाप ॥ ८४ ॥
॥ इति श्रीरुपल्लीयगच्छे श्रीसंघ तिलकसूरिपट्टावतंसश्री सोम तिलकसूरिविरचितायां श्री शीलतरंगिण्यां नंदयंतीकथा समाप्ता ॥ श्रीरस्तु ॥
For Private And Personal
वृत्ति
॥ ४४१ ॥