________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शोलोप ॥ श्ए ॥ व्यंजनानामिव स्वादे । वेषवारैरनेकथा ॥ पिधानैरिव किं कोऽपि । स्वादो मुग्धे । वृत्ति
- विशिष्यते ॥ ३०॥ साऽप्याह ज्ञास्यते राजन् । सविवेक विचारिते ॥ कस्यात्र मुग्धता तृ ॥
ष्णां। मृगस्येवान्निधावितः ॥ ३१ ॥ स्थानस्थगनन्नेदेन । न विशेषो रसस्य चेत् ॥ कोने
दस्तहिं रामासु । रूपवेषादिन्नेदतः ॥ ३२ ॥ यथा ब्रांत्या नन्नोऽनेक-चं कश्चिझिलोकते ॥ कर तथा कामन्त्रमभ्रांतः । स्त्रीषु मुह्यति कामुकः ॥ ३३ ॥ जाज्वलीत यथा सूर्यो-पलः सूर्य| विलोकनात् ॥ तथा कामानलः पुंसां । मूढानां स्त्रीनिरीक्षणात् ॥ ३४॥
किंच देव नवानेव । प्रजानां जनकायसे ॥ त्वमेव च परित्राणं । सर्वेषां निर्विशेषतः ॥ ३५ ॥ प्राऽष्यंति नवनयोऽपि । चदन्यायप्रवृत्तयः ॥ जाता तदियमंगार-वृष्टिः पीयूषरो. चिषः ॥ ३६ ।। खानिनरकःखानां । ग्लानिः सुगतिसंपदा ॥ पत्तनं पाप्मनां न्याय्य-मपि - वैषयिकं सुखं ॥३७॥ यदिदं पुनरन्याय-पाति तस्य किमुच्यते ॥ तत्संस्मर कुलाचारं । मा ॥४ विचारपथं त्यज ॥ ३० ॥ इति तचनोन्मीलद्-ज्ञानचक्षुर्नराधिपः ॥ रोहिणी दमयामास । दुायव्रणरोहिणीं ॥ ३ए । संति न दुराचारो-पदेष्टारः पदे पदे ॥ हितार्थमुपदीकर्तुं ।
॥
For Private And Personal