________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ४३२ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
तत्तव्यं न कोपोऽत्र । कार्यो बंधुसमे मयि ॥ सापि तं बोधयामास | जिनधर्मोपदेशतः ॥ ॥ २ ॥ परदारनिवृत्तिं च । कारिता नर्ममंत्रिणः ॥ सत्कृत्य प्रेषिता राज्ञा । सती स्वगृहमासदत् || ३ || विशिष्याऽजितसेनोऽपि । राजकार्यधुरंधरः ॥ शीलवत्या समं धर्म-सारं कालमवादयत् ॥ ४ ॥
तत्रागतश्चतुर्ज्ञानी । दमघोषानिधोऽन्यदा || ययावजितसेनोऽपि । तं नंतुं वल्लनायुतः ॥ ३ ॥ देशनांते मुनिः शील-वर्ती जाषितवान् गुरुः ॥ नरे पूर्वजवाऽन्यासा - ज्ञातिते शीलमुज्ज्वलं || ६ || कश्रमित्यजितसेनेन । पृष्टः प्रांजलिना गुरुः || कचे कुशपुरे स्थाने । श्रावकः सुलसानििधः ॥ ७ ॥ तन्नार्या सुयशा गेहे । तयोर्गतनामकः ॥ प्रकृत्या नको नृत्यस्तनार्या दुर्गिला पुनः || ८ || साई सुयशसाऽन्येद्यु - व्रतिनीवसतिं ययौ ॥ दुर्गिला स्वामिनींव | पुस्तकानसादरां ॥ ए ॥ श्रार्ये किमद्य पर्वेति । सा पप्रन प्रवर्तिनीं ॥ तयोass श्रुततिथि - विख्याता श्वेतपंचमी ॥१०॥ य इह श्वेतपंचम्या - मुपवासपरायणः ॥ पुस्तकायर्चपूर्वी । कुयाद् ज्ञानमजावनां ॥ ११ ॥ सा प्रेत्य सुखसौभाग्य-नाग्यबुद्ध्या दिवैजवं
For Private And Personal
वृत्ति
॥ ४३२ ॥