________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वृत्ति
शीलोप करस्थमिव मन्वानो । जगत्तान स्वगृहेऽनयत् ॥ १ ॥ तदा रसवतोपाका-त्सूपकारान्न्य-
वारयत् ॥ नूपो यदद्य दास्यति । यदा वो दिव्यन्नोजनं ॥ ए॥ नोजनावसरेऽन्यर्च्य । ॥४१॥ राजा यककरंडकान् ॥ जगाद जायतां नोज्य-मेवमस्त्विति तेऽब्रुवन् ॥ ए३ ॥ यावदाई१ मुखं प्रेक-माणानां सर्वदेहिनां ॥ पुरो न किंचन प्रापु-नूतं नूपोदितादि च ॥ ए॥
विलक्षात्मा ततो राजा । समुद्राव्य करंमकान् ॥ म्लानेंश्यिान विदीर्णास्यान् । ददर्श चतुरो जनान् ॥ ५ ॥ प्रेतानिव करालास्ता-निरीक्ष्य सहसा नृपः ॥ नामी यक्षाः किंतु यातु-धाना नक्तवेत्यपासरत् ॥ ए६ ॥ तैरप्यूचे रयाद्देव । न यक्षा न च राक्षसाः ॥ कामांकुरादयः किं तु । त्वन्नमसचिवा वयं ॥ ए७ ॥ सम्यग् निरीक्ष्य नूपेनो-पलक्ष्य च बन्नापिरे ॥ नशः केयमवस्था वः। काकानामिव रोगिणां । ए॥ यथावृत्तः स्ववृत्तांत-स्तैर
प्यूचे क्रमादथ ॥ राजा शीलवतीशीलं । शश्लाघे धूनयन् शिरः ।। एए ॥ आकार्याख्यदहो * बुद्धि-कौशलं ते पतिव्रते ॥ शीलपालनयत्नेना-ऽमुना श्लाघा न कस्य तत् ॥ २०॥ अम्ला
नया तदा पुष्प-मालयैव मया स्फुटं । ज्ञातं ते शीलमाहात्म्य-मज्ञानाद्यदिदं कृतं ॥१॥
॥३१॥
For Private And Personal