________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
झीलोप
वृत्ति
॥४३॥
॥ प्राप्य क्रमेण निर्वाणं । लन्नते शुशीलयुक् ।। १२ ॥ श्रुत्वेति दुर्गिला प्राह । धन्यासौ स्वा- मिनी मम ॥ निंद्या तु माशी यात्र । स्वहितं कर्तुमक्षमा ॥ १३ ॥ प्रवर्तिन्याह चेद्दानंतपःशीले न गोचरे ॥ तत्स्वाधीनं नावसारं । शीलं त्वमपि पालय ॥ १५ ॥ विधेहि परपुंत्यागं । यावजीवं विवेकिनि ॥ तथाष्टमीचतुर्दश्योः । स्वन्न रपि वर्जनं ॥ १५ ॥ गृहीत्वानिग्रहं हृष्टा । सापि न रत्नाषत ॥ कर्मलाघवतः सोऽपि । तमाश्यित नावतः ॥ १६ ॥ क्रमेण प्रापतुस्तौ च । सम्यक्त्वनावशुक्तिः ॥ गिलापि क्रमाद् ज्ञान-पंचम्या विदधे तपः ॥ १७ ॥ कालधर्म गतौ जातौ । सौधर्मे त्रिदशावुनौ ॥ नवानजितसेनोऽनू-दुर्गजीवस्ततच्युतः ॥ १० ॥ जातश्च ऽगिलाजीवः । सैषा शीलवती सती ॥ ज्ञानाराधनपुण्येन । वि. शिष्टमतिवैनवा ॥ १५ ॥ जातिस्मृत्या ततः सर्वे । स्वयमेव विबुध्य तौ ॥ परं वैराग्यमा. पनौ । जगृहाते व्रतं तं ॥ २०॥ प्रपाल्य चारित्रधुरं चिराय । तौ प्रापतुः पंचमदेवलोकं ॥ ततश्च्युतौ केवलमाप्य सिदिं । व्रजिष्यतो निर्मलशीलयोगात् ॥ १॥
॥इति श्रीरुपल्लीयगछे श्रीसंघतिलकसूरिपट्टावतंसश्रीसोमतिलकसूरिविरचितायां
॥३३
૫૫
For Private And Personal