________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ४२५ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मादि ॥ ४७ ॥ ततः शीलवतीशील - शनाय कुतूहली || दत्वा बहु धनं प्रैषी-दशोकं स्वनरं नृपः ॥ ४८ ॥ विधृत्य नूपनेपथ्यं । प्राप्तोऽसौ नंदने पुरे || शीलवत्या गृहासन्नं । स्थानमादाय तस्थिवान् ॥ ४ए ॥ एषोऽपि पंचमोशार - मुरिन जंगुरांगकः ॥ संचचार पुरस्तस्या । वक्त्रवीक्षणदक्षिणः ||५|| बहुप्रकारान् कुर्वाणं । विकारान वीक्ष्य तं सती ॥ दध्यौ शीलवती मेऽसौ । शीलध्वंसं चिकीर्षति ॥ ५१ ॥ नून मिच्छति मूढोऽसौ । कृष्टुं केसरिकेसरान || विविति इतस्वांतः । सुदूतं वा हुताशनं ॥ ५२ ॥ पश्यामि कौतुकं तावकिमसौ चेष्टते कुधीः ॥ ध्यात्वेत्यपांगकोलेन । प्रवृत्ता तं विलोकितुं ॥ ५३ ॥ अशोकोऽपि विशैकात्मा | सिद्धमर्थं विमृश्यतां ॥ दूतीं प्रस्थापयामास । सापि तामिलमाख्यत ॥ ५४ ॥ न तव तो जर्ता । समं राज्ञास्पदांतरे ॥ वनपुष्पमिवैतत्ते । तारुण्यं याति निष्फलं ॥ ॥ ५५ ॥ जाग्यैरिव तवाकृष्टः । सुनगे तत्पुमानयं ॥ राजमान्योऽनुरागी च । संगं कामयतव ॥ ५६ ॥ साप्याह फलमादातुमुचितं यौवनश्रियः ॥ कुलस्त्रीणां न युज्येत । किंत्वन्यनरसंगमः ॥ ५७ ॥ किंचैतदप्याचर्येत । लभ्यते चेन्मनीषितं । फलाक्ष्यमपि स्नेह
For Private And Personal
वृत्ति
॥ ४२७ ॥