________________
Shri Mahavir Jain Aradhana Kendra
शोलोप०
॥ ४२६ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
सिंहनामानमन्यदा ॥ सद्योऽन्यषेणयज्ञजा । गृहीत्वा पमूविधं बलं ॥ ३७॥ ततश्चाजितसेनोऽपि । चिंताचांतमना मनाक् ॥ शीलवत्या महासत्या । पृष्टः स्पष्टमभाषत ॥ ३८ ॥ यद्यपि त्वं सुशीलासि । तथाप्येकाकिनीं गृहे ॥ विहाय सद भूपेन । यियासोर्मे न निर्वृतिः ||३|| साऽप्याह राजकार्याणि । कर्त्तव्यानि यथा तथा ॥ शीलं तु मम शक्रोपि । नैव म्लानयितुं क मः ॥४॥ प्रत्ययार्थं तथा चेयं । पुष्पमालास्तु ते गले ॥ सुशीलां विद्धि मामेना-मम्लानां यावदीक्षसे ॥ ४१ ॥ इत्युक्त्वा स्वगुणश्रेलि-मित्र तत्कंठकंदले || पुष्पमालां निचिक्षेप | हृष्टः सोऽपि ततोऽचलत् ॥ ४२ ॥ गतः कांचिदरण्यानीं । नृपः कुसुमवर्जितां ॥ ददर्शाजित सेनस्य । कंठे मालां विकस्वरां ॥ ४३ ॥ कुतोऽसाविति नूपेन । पृष्टो मंत्री स्फुटं जगौ ॥ - त्यमस्तीयमम्लाना | प्रियाशीलप्रभावतः ॥ ४४ ॥ उक्त्वेति स्वापदं प्राप्ते । सचिवे कौतुकी नृपः ॥ पुरः स्वनर्मपात्राणां । तदुवाच विवेकधीः ॥ ४५ ॥
ततः कामांकुरः प्राह । कुतः शीलं मृगीदृशां ॥ ललितांगो ऽवदद्देव । सत्यं कामकुरो - दितं ॥ ४६ ॥ रतिकेलिरनाषिष्ट । संशयः कोऽत्र देव ते । अशोकः प्राह संदेहं । हंतुं प्रदि
For Private And Personal
वृत्ति
॥ ४५६ ॥