________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
www.kobatirth.org
वृत्ति
शीलोप क्तिप्रीणितमानसः ॥ क्रमात्प्राप गृहं श्रेष्टी । प्रेक्षमाणः पुरीजनैः ॥ २६ ॥ दर्शितानि ततो
४ वध्वा । गृहीत्वान्नरणानि च ॥ तुष्टस्तदखिलं वृत्तं । जगाद सुतजाययोः ॥१७॥ सर्वस्व॥४५॥ स्वामिनी सैव । श्रेष्टिना स्थापिता ततः ॥ तत्कृत्यैश्च गृहं प्राप । नित्यं नवनवश्रियं ॥२०॥
चलत्वादायुषः श्रेष्टी । कालधर्म गतः क्रमात् ॥ गयेव पादपं सद्यः। श्रेष्टिन्यपि तमन्वगा. त् ॥ श्ए | कुटुंबनायकत्वेन । स्थापितः स्वजनैस्ततः ॥ गृहस्थधर्ममजित-सेनश्चिरमपा. लयत् ॥ ३० ॥ इतश्च मेलितकोन-मंत्रिपंचाशतोऽन्यदा ॥ विशिष्टधिषणं कंचि-चिकीर्षमैत्रिणं परं ॥३१॥ अरिमर्दननूपालः । प्रत्येक नागरान जगौ ॥ यो मां हंति स्वपादेन । को दमस्तस्य युज्यते ॥ ३५ ॥ युग्मं ॥ सर्वेऽप्यूचुः शिरश्छेदं । सर्वं दं च सोऽहति ॥ तत् श्रुत्वाऽजितसेनोऽपि । शीलवत्या न्यवेदयत् ।। ३३ ॥ चतुर्विधमहाबुद्धि-निधानं साऽप्यदोऽवदत् ॥ सर्वांगान्तरणतातं । दत्वा संतोष्यते सकः ॥ ३४ ॥ कथमित्यनुयुक्ताह । विदग्धः कः प्रियं विना ॥ तमाहंतुमपीहेत । तशझे सोऽप्यवोचत ॥ ३५ ॥ संतुष्टो नूपतिस्तं च । मुख्यं सकलमंत्रिषु ॥ मत्रिणं स्थापयामास । धर्मकार्यैकसुत्रिणं ॥ ३६ ॥ पर्यंतदेशनूपालं ।
॥२५॥
૫૪
For Private And Personal