________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ४२४ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
न्मत्या पुनरब्रवीत् ॥ पत्तनं श्लाघ्यमेवैतत्कथमुलमन्यधाः || १५ || साऽवदत्सुवसेनापि । पत्तनेन किमत्र नः ॥ यत्र च स्वजनो नास्ति । यो दृष्ट्वाऽालापयत्यपि ॥ १६ ॥ यदुक्तं -
स्वनावस्नेहसांरेण । विनैकेन प्रियात्मना ॥ जनाकुलमपि कोणी - पीठमानात्यर एचवत् ॥ १७ ॥ सत्यमूचे महानागे । मुजक्षेत्रमिदं कथं ॥ परिपाकदशापन्न - मपि जग्धमुदादरः ॥ १८ || व्याजहार ततो दारि-हारदूरानुकारगीः || मुग्धा विदग्धगम्यार्थं । पश्य श्वसुर संमुखं ||१८|| भ्रामं ग्रामं क भूमौ । कर्षुकोऽसावितस्ततः ॥ रक्षाऽनपेक्षया शंवाः । स्वैरमनाति यद् डुतं ॥ २० ॥ तद् ध्रुवं व्यमादत्त | वृद्ध्यासौ व्यवहारिणः ॥ तेनात्र निरपेक्षात्मा । पूर्वं जग्धमतोऽब्रुवं ॥ २१ ॥ तमाकार्य ततः श्रेष्टी । स्वयं पच विस्मितः ॥ वृद्ध्याSादाय मया पूर्वं । जग्धमित्याह सोऽपि तं ॥ २२ ॥ अखिलं पुनरुत्पन्न - मिदं सोऽथ गृहीयति ॥ प्रयासफलमेवेदं । ममेत्युक्त्वा जगाम सः ॥ २३ ॥ भूयोऽप्राकीन्नदीं दृष्ट्वा । श्रेष्टी वत्से जलांतरे ॥ संचरंत्या त्वया नोपा-नहौ मुक्ते तदा किमु ॥ २४ ॥ तत्र कंटककीटादे- ये ह टेरगोचरे ॥ को नामाल्पकृते काय-मपाये तात पातयेत् ॥ २५ ॥ इत्यादिपुत्रजायोक्ति-यु.
For Private And Personal
वृत्ति
॥ ४३४ ॥