________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वृत्ति
शालोपलः ॥ ४ !! साडाख्यत ख्यातमेवेदं । तात लोकैन किंचन ॥ यत्रास्ति स्वजनः कोऽपि । त-
X बून्यमपि सुंदरं ॥ ५ ॥ नवंतमागतं श्रुत्वा । यदत्र मम मातुलः ॥ सञ्चकार तथा तेना॥४३॥ ऽस्माकमेतजनाकुलं ॥ ६ ॥ ततो हेतुशताश्लिष्टं । चाणाक्यस्येव जटिपतं ॥ वध्वा व्यव
सितं सर्वं । सान्निप्रायमसौ विदन ॥ ७ ॥
क्रमेण संगतो मार्ग-जुषो वटतरोस्तले ॥ वधू पप्रच किं वत्से । गयाऽस्य मुमुचे तदा ॥ ॥ युग्मं ।। साह श्वसुर किं नेदं । श्रुतपूर्वमपि क्वचित् ॥ वायसवेइटारूढो । वनिताशिरसि अवेत् ॥ ५ ॥ षण्मासान्यंतरे पत्यु-स्तदाऽपायो नवेन्महान् ॥ वृतमूले च सपादि-नवाद्या दोषराशयः ॥ १० ॥ युग्मं ॥ तदस्तापायमाचीण । वरं स्वाधीनकर्मणि ।। परिहृत्य वटबाया-मतिष्टमहमातपे ॥ ११ ।। साधु साधु कुलाधारे । सर्वनावविचकणे ॥ वृक्ष- त्वेन वयं वीत-मतयो बोधिता यया ॥ १२ ॥ श्लाघमानो वधूमिछं । त्रपमाणः स्वकर्मणा
॥ पुनः पप्रच किं साधु । स कुट्टित इतीरितः ॥ १३ ॥ अन्यधत्त वधूस्तात । तत्प्रहारा न संमुखाः ॥ प्रहारैः पृष्टगैरेव । प्रणश्यन् कुट्टितो ह्यसौ ॥ १५ ॥ श्रुत्वा चमत्कृतः श्रेष्टी । त
॥२३॥
For Private And Personal