________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
वत्ति
कोलोपयोऽत्र कः ॥ ए३ ।। ततः परिकर बध्ध्वा । वृस्तरुणवत्तदा ॥ अयःकुद्दालमादत्त । करे कम-
J ललीलया । ए४ ॥ काकाय स्वजनायेव । दापयित्वा करंबकं ॥ स्वयं खनितुमारेने । करी॥४२॥ रस्तंबमादरात् ।। एए ॥ प्रादुरासन स्वर्णकुंनाः। शीलवत्या गुणा इव ॥ तस्या दोषा इव
क्षिप्ता । दूरतस्तेन रेणवः ॥ ए६ ॥ अहो मूर्तिमती लक्ष्मी-रेवासौ महे वधूः ॥ काचब्रांत्या मरकत-मिवाऽवगणिता मया ॥ ७ ॥ ध्यायनिति रथे स्वर्ण-कलशान् सत्वरं न्यधात् ।। कमयामासिवांस्तां च । स्वापराधप्रकाशनात् ॥ ए॥ अन्निनंदन वधूमेष । सद्मस्थव्यसोत्सुकः ॥ स्यंदनं वालयामास । जितकासीव युःश्तः ॥ एए ॥ वधूराख्यदितोऽन्य
-मेव मेऽस्ति पितुर्ग्रहं ॥ तत्तात पित्रोः संगंतु-मुचितोऽवसरो ह्यसौ ॥ १० ॥ व्यावर्त्तस्वााग्रहादस्मा-त्कुलमुज्ज्वालयाऽधुना ॥ रश्रमारुद मे वत्से । शक् पूरय मनोरथान् ॥१॥ सापि श्वसुरदाक्षिण्या-दवचित्ता तथाऽकरोत् ॥ श्रेष्टी तु खेटयामास । रथं प्रमुदिताशयः॥ ॥॥ तत्पूर्वन्नणितं सर्वं । स मन्वानः सकारणं ॥ पर्वतोपत्यकावासं । ग्राममुसमागतः ॥३॥ जगाद मधुरं वत्से । न ते निर्देतुकं वचः॥ उसस्तदयं प्रामः । कश्रमूचे जनाकु.
For Private And Personal