________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वृत्ति
शीलोप रखसगमनो बर्हाटोपो वधाय शिखंडिनः॥ चतुरगमनो यो जात्योऽश्वः स गौरिव वाह्यते ।
Ka गुणवति जने प्रायेणैते गुणाः खलु वैरिणः ॥ ४ ॥ बाल्ये बंधूपरोधेन । सर्वशास्त्रशिरोम॥४१॥ णिं ॥ अहमध्येषि मूढात्मा । शास्त्रं पक्षिरुताह्वयं ॥ ५ ॥ गिरा गारुडिकस्येव । सर्पदष्ट -
व क्षणात् ॥ नबाय रश्रतः श्रेष्टी । तं तत्पार्श्वमीयिवान् ॥ ६ ॥ तदाहं हंत निर्जाग्या । पर निशीथे तव जाग्रतः ॥ श्रुत्वा श्वसुर गोमायु-कांताध्वनिं समुचिता ॥ ७ ॥ घटमादाय
मूर्धाऽगां । नदी तीर्वा च तेन तां ॥ अदां मृतकमाकृष्य । शिवायै जलमध्यतः ॥ ७ ॥ तकटीतटसंटंकी-न्यादायाऽन्नरणान्यहं ॥ अनाणि घटे दिप्त्वा । प्रिं स्वगृहमागमं ॥ ॥ नए ॥ निखातानि महीपीठे । संति तानि तथैव च ॥ अनेन नयेनाह-मियती भुवमासदम् ॥ ए ॥ सांप्रतं वायसस्त्वेष । याचमानः करंबकं ॥ ब्रूते करीरस्तंबाधो । दशलक्षा णि कांचनं ॥ १ ॥ तदहं वच्मि रे काक । पुर्विपाकमिदं वचः॥ मा पुनः पुनराचदव । ते दारमिवात्र मे ॥ ए॥
ततः ससंभ्रमं कौँ । कंपयन स्थविरो जगौ ॥ किं वत्से सत्यमप्येत-त्साऽवदत्संश
)
॥
॥
For Private And Personal