________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वृत्ति
शीलोपतेव देदिनी ॥ २०॥ यतः-किं प्राप्स्यति वरं श्रेष्टं । तदिष्टा किं नविष्यति ॥ किमसौ श्व-
सुरादीनां । स्वगुणै रंजयिष्यति ॥ १ ॥ पालयिष्यति किं शीलं । प्रसविष्यति किं सुतं ॥ ॥१५॥ श्वसुरादिकवर्गोऽस्याः । कथं वा तोषयिष्यते ॥ २२ ॥ मा नवंतु सपन्योऽस्या । दुष्येयुर्मा
स्म यातरः ॥ पितृगृहे कन्या । मूर्ता चिंतेव वाईते ॥ २३ ॥ एषा च गुणमाणिक्य-रोहणाचलनूमिका ॥ पदिशब्दांतसर्वांगि-नाषाविज्ञानदक्षिणा | ॥ कन्येयं शीलवत्याख्या । ख्याता रूपकलागुणैः ॥ तदस्यां योग्यजामातृ-चिंता मे बाधतेतरां ॥ २५ ॥ मयोतं देव मा चिंतां । कुरु श्रीनंदने पुरे ॥ अस्ति योग्यो वरोऽमुष्या। रत्नाकरसुतोऽजितः ॥ ॥ २६ ॥ जिननशेऽन्यधान । साधु साधु त्वयोदितं ।। वरचिंतोदधौ मनो । नवताऽय समुख़्तः ॥ २७ ॥ नुक्त्वेत्यजितसेनस्य । दातुं शीलवती सुतां ॥ जिनशेखरनामानं । प्रजिघा- य निजं सुतं ॥ २७ ॥ सोऽप्यत्रैव मया साई-मागतोऽस्ति धियां निधिः ॥ इति कर्त्तव्यता
तस्मा-च्छ्रेष्टिनादिश्यतां मम ॥श्या श्रेष्टी प्राह महानाग । साध्वेवोपकृतं त्वया ॥ जातश्च सर्वलानेन्यो । महालानोऽयमेव मे ॥ ३० ॥ ससत्कारमयादूतः । श्रेष्टिनूर्जिनशेखरः॥
॥१५
For Private And Personal