________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
हीलोप नमः ॥ नाग्ययोगात्फलंत्येव । काले स्वाराधिताः क्रियाः॥१०॥ अथ जन्मोत्सवावं । वृत्ति
3. देवीमाहात्म्यसूचिकां ॥ चक्रेऽजितसेन इति । तस्याख्यां हादशेऽहनि ॥ ११ ॥ कमावाल्य-५ ॥१५॥ मतिकम्य । संप्राप्तो यौवनश्रियं ॥ शिश्रिये स्पाईयेवासौ । सरस्वत्या श्रियापि च ॥१॥
तस्यानुरूपकन्यायै । श्रेष्टी रत्नाकरस्ततः ॥ चिंतां चकार शास्त्रार्थ-संदेह श्व बुध्मिान ॥ ॥१३॥ कन्यामात्मगुणैस्तुल्यां । यद्येष मम नंदनः ॥ न लन्नेत ध्रुवं तत्स्या-क्ष्यर्थः स्रष्टुरुपक्रमः ॥ १५ ॥ यतः-निर्विशेषः प्रनुः पार-वश्यं दुनियोऽनुगः॥ दुष्टा नार्या च चत्वारि । मनःशल्यानि देहिनां ॥ १५ ॥ श्तश्च व्यवसायार्थ । तेनैव प्रहितः पुरा ॥ कोऽप्यन्येत्य वणिक पुत्र-स्तदंतिकमुपाविशत् ॥ १६ ॥ व्यवहारस्वरूपं च । स पृष्टः श्रेटिना कृती
आयव्यययुतं सर्वै । व्याजहार यथाविधि ॥ १७ ॥ किंचाहं जग्मिवान क्लृप्त-मंगलायां) 4. महापुरि ॥ श्रेष्टिना जिनदत्तेन । व्यवहारोऽनवन्मम ॥ १७ ॥
४१४॥ नोजनायाऽन्यदा तेना-ऽन्यर्थितस्तदेऽगमं ॥ अशकं कन्यकां तत्र । स्वर्गादृष्टां सुरीमिव ।। १५ । केयमित्यहमप्रादं । ततो विस्मितमानसः । श्रेष्टी प्राह तनूजेयं । मम चिं.
For Private And Personal