________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
www.kobatirth.org
वृत्ति
झीलोपशीलातिशयं श्लाघंत इत्यर्थः, नावार्थः कथानकानिगम्यः, तत्रादौ शीलवतीकथा प्रतन्यते.
तथाहि॥१३॥ जंबूदीपान्निधदीप-मौलिमाणिक्यमंडनं ॥ अस्ति श्रीनंदनवन-नामधेयं पुरोत्तमं ॥
॥१॥ यत्र स्फटिकदाग्रो-बलत्कांतिकदंबकैः ॥ दस्यमान श्व व्योनि । दीयते कणदापतिः॥२॥ तत्रारिमईनो राजा । यस्य विष्टपमंझपे ॥ यशश्चशेदयः स्फार-तार विवित्तिन्नाग् बन्नौ ॥३॥ मान्यस्तस्य सदाचारः। श्रेष्टी रत्नाकरानिधः॥ श्रीनामधेया तज्जाया। निर. पायगुणोदया ॥ ॥ श्राधर्ममनाबाधं । पालयनयमायतौ ॥ सुखहेतुं चिरेणापि । न लेने पुत्रसंततिं ॥५॥ पुत्राऽनावमहापुःख-पीमिता श्रीरथान्यदा ॥ श्रीश्रेष्टिनमन्नाषिष्ट । शिष्टाचारविधायिनी ॥६॥ चैत्याग्रेऽजितनाग्रस्य । स्वामिन्नुपवने पुरः । देवी व्यक्तमहा शक्ति-रास्तेऽजितबलानिधा ॥ ७ ॥ सा च पुत्रानपुत्राणां । निर्धनानां धनानि च ॥ उन गानां च सौनाग्या-न्याधत्ते सेविता सती ॥ ७ ॥ तदार्यपुत्र तस्यां त्व-मुपयाचितुमर्हसि॥ पुत्रार्थे हि विधीयते । स्वप्राणा अप्युपायनं ॥ए॥ तेनापि तत्तथा चक्रे । जातश्च तनयो
॥१३॥
For Private And Personal