________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शोलोप
॥१२॥
सर्वस्य कर्मणोऽवश्यं । शुनस्याऽप्यशुनस्य वा ॥ दशधा बहुधा चैव । विपाकः परिपच्यते । वृत्ति ॥ ए७ ॥ जातिस्मरणमासाद्य । ततस्तौ दंपती कणात् ॥ संयमायोद्यतौ साधु । प्रणम्य स्वगृहं गतौ ॥ ए॥ निवेश्य राज्ये श्रीपूर्ण-कलशाख्यं निजांगजं ॥ दीक्षां जगृहतुः पार्थे । गुरोरमिततेजसः ॥ एए ॥ प्रपाख्य चारित्रमनल्पकालं । तौ दंपती स्वर्गमवाप्य सम्यक् ॥ ततश्च्युतौ वीणकुकर्मलेशौ । क्रमाविवं प्राप्स्यत नत्तरेण ॥२०॥ ॥इति श्रीरुपल्लीयगजे श्रीसंघतिलकसूरिपट्टावतंसश्रीसोमतिलकसूरिविरचितायां
श्रीशीलतरंगिण्यां कलावतीकथानकं समाप्तं ॥ श्रीरस्तु ।। कासांचिन्महासतीनां गृहवासे वसंतीनामपि महर्षिस्तवनीयं शीलमाहात्म्यमाह
॥ मूलम् ॥–सीलवश्नंदयंती-मणोरमारोहिणीपमुहान ॥ रिसिणोवि सया कालं । महासईणं धुणंति गुणे ॥५६॥ व्याख्या-शीलवतीनंदयंतीमणोरमारोहिणीप्रमुखा महा- ॥१॥ सत्यो जयंत्विति संबंधः, प्रमुखशब्देनाऽननिव्यक्तप्रनावप्रतीक्षाणां पतिव्रतानां बाहुल्यमुक्तं, यासां महासतीनां सदाकालं नित्यमृषयोऽप्याजन्मब्रह्मचारिणोऽपि गुणान् स्तुवंति, निर्मलं
16
For Private And Personal