________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ४११ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
न्नं पादपांतस्ते | निविष्टं शाखिनि द्रुतं ॥ बध्ध्वा पाशेन नूपाल - कन्याया उपनिन्यिरे ॥ ८६ ॥ सा प्रेममन्मनालापैः । करेणादाय तं जगौ ॥ जननीनिर्विशेषां मां । परित्यज्य गतो - ऽसि यत् ॥ ८७ ॥ न विश्वसिमि तेनाद - मित्युदीर्य नृपांगजा ॥ गतिगाय तत्पक्षौ । रोपादिपमलीलवत् ॥ ८८ ॥ जीवं दुश्वी कर्मै वा ऽपारसंसारसागरे ॥ तं पंजरे विनिक्षिप्तं । स्थापयामास नूपजा ॥ ८९ ॥ शुकोऽप्यचिंतयग्मेि । पराधीनत्ववेदनां ॥ क्रियां नाऽकरवं मूर्खः । स्वाधीनामपि दा तदा ॥ ९० ॥ सहस्व तदिदानीं रे । जीव पीवरवेदनाः ॥ क्व ते जिनमुखं दृष्टुं । समयः पापकर्मणः || १ || इत्यादिचिंता संताप - मनो दारितशेखरः ॥ श्रश्रू
मुमुचे कर्म -लवानिव विरागवान् ॥ ९२ ॥ स मृत्वाऽनशनेनाथ । कतिचिद्दिवसांतरे ॥ 'देवः सौधर्मकल्पेऽनू - दनल्पाकल्पविभ्रमः || ३ || सुलोचनापि तद्दुःखान्मृताऽनशनमृ
ना || सौधर्मेऽप्रिया तस्य । बुभुजाते च तौ सुखं ॥ ९४ ॥ राजन् स शुकजीवस्त्वं । शंखनामा ततश्च्युतः ॥ जातः सुलोचनाजीवः । पुनरेषा कलावती ॥ एए ॥ प्राग्भवे यत्कलावत्या | पक्षौ विन्नौ शुकस्य ते ॥ तत्कर्मणो विपाकेन । त्वयाऽस्याश्वेदितौ करौ ॥ ए६ ॥
For Private And Personal
वृत्ति
॥ ४११ ॥