________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शीलोप
वृत्ति
॥४१
ददावजितसेनस्य । यामि शीलवती मुदा ॥ ३१ ॥ ययावजितसेनोऽपि । साई तेनैव तां पुरीं ॥ परिणीय महा च । समियाय निजं गृहं ॥ ३२ ॥ स तया गृहलक्ष्म्येव । स्वगोत्रा-4 मृतकुख्यया ।। त्रिवर्गसारं गार्हस्थ्य-धर्म चिरमपालयत् ॥ ३३ ॥ शिवाध्वनिमथाsकर्याऽन्यदा शीलवतीसती ॥ निशीथे निर्गता गेहा-टमादाय मूनि ॥ ३४ ॥ तदानीं श्वसुरस्तस्याः । कामिन्वेव जरजवः॥ निश्या दूरतस्त्यक्त-स्तां ददर्श महासतीं ॥ ३५ ॥ विकल्पोदधिनिर्मग्न-श्वेतस्येवमचिंतयत् ।। कुशीलां कलयाम्येना-ममीनिलक्षणैर्वधूं ॥ ३६ ॥ सजोत्रजा अपि घन-रसकल्लोलसंयुताः । प्रायः स्त्रियो नवत्येव । निम्नगा श्व निम्नगाः ॥३७॥
एताः स्वार्थपरा नार्यो । बहिरेव मनोहराः ॥ अत्यंतदारुणाश्चांतः । स्वर्णाव्याः क्षुरिका व ॥ ३० ॥ शीलवत्यपि निर्माय । किंचित्कार्यमनिंदितं ॥ घटं मुक्त्वा पुनः प्राप्ता । स्वतल्पमविकल्पितं ॥ ३५ ॥ पयस्यलांबुवचिंता-शतपातुकधीरिमः ॥ नत्सुको रजनीशेषे ।
श्रेष्टी जायामन्नाषत ॥ ४० ॥ वधूः शीलगुणैर्वहे । कीदृशी प्रतिनाति ते ॥ तयोक्तं कुलममर्यादा-नुरूपं चेष्टतेऽखिलं ॥ १ ॥ नांतर्मुखी शेमुखी ते । इंमन्ये यन्मया निशि ॥ वी.
॥१६॥
For Private And Personal