________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ३९५ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
कार- क्लृप्तदेवेंइकामुकी ॥ विष्वक्षूपघटी निर्य-भूमध्यामलितांवरा ॥ ३३ ॥ साक्षात्कला धिदेवीव | मूर्त्या लक्ष्मीरिवाऽपरा || सौंदर्यसार सर्वस्व - मिव पुंजीकृतं विधेः ॥ ३८ ॥ सखीपरितो व्याप्ता । भृंगीनिरिव पद्मिनी ॥ धृतातपत्रचामर - चाजनैर्नर्त्तितालका ॥ ३५ ॥ सखीकरे विणा । कंदर्पज्यामिव स्रजं ॥ स्वयंवरमवातारी - त्कौमुदी कलावती ||४णा कलापकं ॥ श्रोवाच प्रतीहारी । समश्यापत्रिकाकरा ॥ कथ्यतां निर्णयप्रभ - चतुष्कस्य मदीधवाः ॥ ४१ ॥ को देवः को गुरुः किं च । तत्वं सत्त्वं च कीदृशं ॥ स्फुटीकर्त्तार्हति स्पष्टं | कलावत्या वरस्रजं || ४२ || स्वस्वप्रज्ञाऽनुसारेण । ततः सर्वेऽपि भूधवाः ॥ उत्तरं प्रदधुनैव । मेने सा परमाईती ॥ ४३ ॥ ततः शंख नृपः शंख - निधानाप्त्येव दर्षभाक् ॥ श्रनया सद पांचाली । ममैषा वक्तुमर्हति ॥ ४४ ॥
इत्युक्त्वा स्तंनपांचाली - मूर्ध्नि पाणिकुशेशयं ॥ अधत्त शंखनूपालः । सोत्तराण्यच्यवत्त च ॥ ४५ ॥ वीतरागः परो देवो । महाव्रतधरो गुरुः ॥ तत्वं जीवदया ज्ञेया । सत्त्वं चेंश्यिनिग्रहः ॥ ४६ ॥ ततः प्रमुदिता पूर्ण - कामा कामं कलावती ॥ कंठे श्रीशंखनून - श्विप
For Private And Personal
वृनि
॥ ३९७ ।