________________
Shri Mahavir Jain Aradhana Kendra
शोलोप
॥ ३५८ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
वरणस्रजं ॥ ४७ ॥ ततः कलावती शील- प्रजावेण महीयसा ॥ सामर्पा अपि भूपाला । न शंखे प्राजवंस्तदा ॥ ४८ ॥ सुमुहूर्ते तयोरेक-मासनं तस्थुषोर्द्विजः ॥ दस्ताव योजय६स्ता-जेपनक्षेपपूर्वकं ॥ ४५ ॥ निक्षेप मिषतो हारि- मुश्किायाः करांतरे ॥ आवयोः प्रेममुय- मेकरूपेति संदधे ॥ ५० ॥ सत्कृतो दास्तिकाश्वीय - वस्त्रायैः शंखनूपतिः ॥ युतः कलावतीदेव्या । प्रतस्थे स्वपुरंप्रति ॥ ५१ ॥ स्वयं विजयभूपालः । प्रमोदाश्रुविलोचनः || शिक्षां दत्वा कलावत्या । निवृत्तो दूरमार्गतः ॥ ५२ ॥ दत्तोऽपि विजयकोणी नृदादेशपरायणः ॥ कलावत्याः स्वसुः प्रीति-हेतवे शंखमन्वगात् || ३ || एकस्यंदनमारुढौ । गतौ पथि दंपती ॥ नक्तंदिनपक्षमासां-श्चक्राते क्षणवादतः || ५४ || ऐरावणगजारूढौ । पौलोमीवजिसाविव ॥ मर्ज्या वारणारूढौ । प्रविष्टौ दंपती पुरं ॥ ५५ ॥ पट्टराइया कलावत्या । समं राज्यसुखं जजन ॥ नूयांसमक्षिपत्कालं । लीलया शंखनूपतिः ॥ ५६ ॥ शयनीय स्थिताऽन्येद्युः । स्वप्ने देवी कलावती ॥ पीयूषकुंजमालोक्य । प्रबुद्धा प्रत्युरब्रवीत् ॥ ५७ ॥ प्रमोदोदिरोमांचः । श्रीमान् शंखस्तदाऽवदत् ॥ न राज्यकरिस्तंनः । सुतस्ते नवितोत्तमः ॥ ५८ ॥
For Private And Personal
वृत्ति
॥ ३९॥