________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वृत्ति
गोलोप ॥ ६ ॥ साध्वेवोपकृतं ताव-त्वया मित्रैकवत्सल ॥ क नाग्यं मादृशा ताव-येनेहपा-
त्रसंगमः ॥ १७॥ पए
दत्तः सानंदतः प्राह । नाथ मा खिद्यथा वृथा ॥ शकुनैमि ते पत्नी । ननमेषा नवि. यति ॥ २७ ॥ परमाराध्यतां देव । तं वागीश्वरी सुरी॥ यथा प्रश्नचतुष्कस्य । निर्णयो जायते स्फुटं ॥ २॥ ततः श्रीशंखनूपालो । ब्रह्मचर्यादियुक्तिन्निः॥ वाग्देवीं तोषयामास
सापि स्पष्टतयाऽवदत् ॥ ३० ॥ त्वत्पाणिपद्मयोगेन । शालज्यपि तत्क्षणात् ॥ कर्ता कKलावतीप्रोक्त-प्रश्नानां वत्स निर्णयं ॥ ३१ ॥ बलाटांजलियोगेन । तत्प्रसादं नृपोऽगृहीत् ॥
सरस्वत्यपि तत्सर्व-मुक्त्वाऽह्नाय तिरोदधे ॥ ३२ ॥ कृतकृत्यस्ततो नूपः । समं दत्तेन सत्वरं
॥ प्रतस्थे देवशालाय । सैन्यकंपितनूतलः ॥ ३३ ॥ तमायांतमथाकर्ण्य । विजयोऽपि नरे- श्वरः ॥ जयसेनं सुतं प्रैषीत् । संमुखं शंखनूपतेः॥ ३४॥ दिदृकुर्नारीनेत्रौघै-नीलोत्पलम-
यीमिव ॥ द्यां कुर्वाणं महाथ । शंखस्तत्पुरमाविशत् ॥ ३५ ॥ अथ स्वयंवरे नूपाः। समीयुस्तां वुवूर्षवः ॥ आरोहदेकं शंखोऽपि । मंचमुच्चूलमालिनं ॥ ३६॥ अश्रोचे चित्राऽलं
॥३५६ ॥
For Private And Personal