________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
झीलोप
वृत्ति
एप
ह
निकषः किल ॥ १५ ॥ युग्मं ॥ तारुण्यश्रीरवष्टि । कलावत्या यथा यथा ॥ चिंता हृदि न रेस्य । तार्थे तथा तथा ॥ १६ ॥ नशेढा तमहं ज्ञाता । यो मे प्रश्नचतुष्टयीं ॥ अन्येा. जैनत्नक्ता सा । प्रतिझामकरोदिति ॥ १७॥ गाढं तइचिंताब्धौ । निमनो नूपतिस्तदा ॥ तदर्थे कारयामास । स स्वयंवरमंझपं ॥ १७॥ इतश्च स्वपुरादेव । व्यवसायचिकीरहं ॥ का. नने क्वापि संप्राप्तो । देवशालंप्रति व्रजन् ॥ १५ ॥ राझो विजयसेनस्य । जयसेनान्निधं सु. तं ॥ दुष्टाश्वापहृतं तत्र । मूर्गगतमजीवयं ॥ २० ॥ सुखासनमग्रारोप्य । प्रापयं हेलया गृ हं ॥ राजा तेनोपकारेण । मेने मां पुत्रवत्सदा ।। १ ।। अन्यदा मां सन्नाध्यदं । नरराजः समादिशत् ॥ स्वबंधोर्जयसेनस्य । यथैवोपकृतं त्वया ॥ २२ ॥ तथा स्वसुः कलावत्या-श्चि
तयित्वा वरं वरं ॥ चिंतामहोदधेर्वत्स । मां समाकृष्टुमईसि ॥ २३ ॥ तदा श्रीशंखनूपाल । का नवतो योग्यसंगतिं ॥ विमृश्य च पटे रूपं । लेखयित्वादमागमं ॥ २५ ॥ इदं हि वर्णिका- * मात्रं । न सम्यग् लिखितुं कमः ॥ न यावती प्रत्ना नानोः । प्रतिबिंबेऽपि तावती ॥ ५ ॥
तत्पश्यन् योगिवज्ञजा । कणं मुकुलितेक्षणः ॥ धूनयित्वाध मूनिं । दत्तं मधुरमूचिवान् ॥
॥३
॥
For Private And Personal