________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
लोप
वत्ति
। बुभुजे यः सतीमिव ॥ ४॥ तमेकदा स्वमास्थान-मासीनं दनसंझकः ॥ गजश्रेष्टिसुतो द- नो-पायनः प्राणमन्मुदा ॥ ५॥ तं पृष्टस्वागतं दत्ता-सनासीनं च नूपतिः ॥ पप्रच कौतुकं किंचि-इद देशांतरोचितं ॥६॥ दत्तोऽप्याख्यदतो देव । देवशालपुरं गतः ॥ वाणिज्यसागरे यस्मा-दस्माकं श्रीः प्रवाईते ॥ ७ ॥ कृतकृत्यतया नाथ । व्यावृत्तोऽहं परं मया। वक्तुं न शक्यते ताव-तस्याश्चर्यपरंपरा ॥ ॥ तदस्या वर्णिकामात्रं । स्वयं देवाऽवधार्यतां ॥ वदनि ति न्यधादत्तो । नृपाग्रे चित्रपट्टिकां ॥ ए॥ विलोक्य लिखितां तत्र । शंखः कांचितांगनां ॥ देवीति मन्यमानो शक् । प्राणसीपुरंदर ॥ १० ॥ दत्तः सस्मेरमाहस्म । यदियं देव मा. नुषी ॥ देवीति मेने तेनासौ । पट्टदेव्येव नाव्यतां ॥ ११ ॥ दत्तदृष्टिर्नृपस्तत्र । निधान श्व दुर्गतः ॥ दत्तमूचे न मत्र्येषु । रूपरेखेयमीक्ष्यते ॥ १२ ॥
तेनोचे देव जानीहि । मानवीमेव किंत्वसौ ॥ सृष्टा घुणाकरन्याया-त्रहीदं कौशलं वि- धेः॥ १३ ॥ केयं तीति पृष्टेन । दत्तेनोचे महीपतेः ॥ श्रीमजियसेनस्य । देवशाल पुरेशितुः ॥१४॥ श्रीमतीकुक्षिसंनूता । पुत्री नाना कलावती ॥ कलासौजाग्यरूपायैः । सृष्टे
ए॥
For Private And Personal