________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ३८७ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
यामिव ॥ ३१ ॥ इतश्व जलधेर्मध्ये | नगरे गिरिवईने | कीर्त्तिव ईननामास्ति | नरैः स्त्रीषु लोलुपः || ३२ ।। सोऽन्यदा कमलारूपं । धत्तूरमिव निर्जरं ॥ पीत्वा श्रोत्रपुटैः काम-मू| वैकल्यनागभूत् ॥ ३३ ॥ ततो युगंधरानिख्यं । मित्रं मांत्रिकसत्तमं । एकांते प्राह किं वश्य - कलाया मित्र ते फलं ॥ ३४ ॥ यदहं दुःखमेतावत्त्वदायत्तेऽपि कर्मणि ॥ सेदे निर्माग्यवमेह-स्थितेऽप्यनवधौ निधौ ॥ ३५ ॥ ज्ञात्वा सोऽपि तदिष्टार्थं । विवेकनिपुणो जगौ ॥ पतिव्रता असत्यश्व | नवेयुर्द्विविधाः स्त्रियः || ३६ || महासती चेत्तछ्यर्थ- स्तदानयनजभ्रमः ॥ इत्वरी चेत्तरी युष्म-न्मनोरथ महोदधौ ॥ ३७ ॥ सोऽप्याह मित्र किं काम-हतं हंतानवानपि ॥ त्वमानयैकदा शेषं । ममायत्तं फला फलं ॥ ३८ ॥ अथ भूमिगृहे मंत्र - जापहोमादिकर्मनिः ॥ वात्यानिरिव पत्राली । निझणा साहृता क्षणात् ॥ ३७ ॥ करोतु नस्मसामां मा | प्रबुदेयं महासती ॥ ध्यात्वेति पद्मनागिन्या । श्वासौ बहिरागमत् ॥ ४० ॥ स कीर्त्तितां तु | मंगलानरणामपि ।। विलोक्य दध्यावीहका - ऽप्यसौ विश्वस्य मोहिनी ॥ ॥ ४१ ॥ प्रातः प्रबुद्धा सौरम्य - शालिनी नलिनीव तु ॥ क्रीडां मे राजहंसस्य । पूरयिष्य
For Private And Personal
वृत्ति
।। ३८७ ॥