________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
)
वृत्ति
N
शोलोप ति मानसीं ॥४२॥ अकुंगेत्कंठया प्राह । न जागृहि मा स्वपीः ॥ प्रबुज्ञा यूथभ्रष्टेव । मृ-
Kगी साऽप्यैकतानितः ॥ ४ ॥ क गेहं किमिदं स्थानं । क्वाहं निज्ञलुता क्व वा ।। इंश्जा-? ॥ ॥ लमथ स्वप्न-मिदं नर्ता च स क्व मे ॥ ४ ॥
ब्रुवाणामिति संभ्रांतां । नत्वा तां चरणाब्जयोः ॥ जगाद नई नर्तादं । पुरस्ते कीर्तिवईनः ॥ ४५ ॥ इदं गेहमिदं स्थानं । पुरश्चैताः समृाझ्यः ॥ सर्व स्वकीय जानीहि । मय्यादेशवशंवदे ॥ ४६॥ कमलापि सती कोप-मुखी तं दृष्टमाख्यत || अकीर्तिवईनः कस्त्वं । दुरात्मन पुरतो मम ॥ ७ ॥रतिवल्लन्ननून ः। प्रियां कस्त्वं पतिव्रतां ॥ मरालीमिव का. कोलो । बुझेनोक्तुमर्हसि ॥ ४॥ प्रिं प्रेषय मां गेहे । नो चेन्मत्प्रियसायकाः ॥ शिरस्ते कल्पयिष्यति । दिक्पालबलिकेतवे ॥ भए । सोऽप्याह तामयित्वाथ । वचोनियष्टिन्निश्च तां ॥ सतीत्वं तेऽधुना नंदये । वल्लीकुंजमिव हिपः॥५॥ सर्वांगे शृंखलैलौहैः। कर्म- जैरिव पुजलैः॥ नियंत्र्य धारयामास । गुप्तौ कामगवीमिव ॥ ५१ ॥ रतिवल्लननूपोऽपि । शय्यातः प्रातरुचितः ॥ नाऽपश्यघल्लनां चौरैः । सर्वत्र मुषितो यथा ॥ ५५ ॥ निरीक्ष्येत
॥३
॥
For Private And Personal