________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शोलोप
र वृनि
॥३॥
'
तं पथ्यमिव प्रोक्तं । विमृश्य मनसा समं ॥१॥
वितरीतुं ततस्तस्मै । कन्यां सोपारपत्तने ॥ ददो दौवारिकः कोऽपि । निसृष्टार्थः प्रही-५ यते ॥ २२ ॥ प्रातृतेन सहाऽन्येद्यु-र्दूतः शालान्निधः सुधीः ॥ प्रेषितः कन्यकां दातुं । रतिवल्लनसन्निधौ ॥ २३ ।। रतिवद्धननूपोऽपि । कमलां कमलामिव ॥ नरीकृत्य ततो दूतं । सत्कृत्य प्राहिणोत्पुनः ।। शव ॥ सुमुहूर्ने महाथ । समेत्य रतिवल्लनः॥ कमला तामुपायस्त । कमलामिव केशवः ॥ २५॥ रत्नालंकारकल्याण-गजवाहादिकं बहु ॥ जामात्र प्रददौ पः। पाणिमोचनपर्वणि ॥ २६ ॥ प्रस्थितं स्वगृहेऽन्येयुः। सीमांतं यावदादरात् ।। जा. मातरमनुव्रज्य । न्यवर्त्तत सनूमिपः ॥ १७ ॥ स्थाने स्थाने पुरंध्रीनिः । कृतप्रावेशिकोसवः ॥ परितो मागधोजीत-प्रोद्यजयजयारवः ॥ २७ ॥ दीयमानमहादान-मिलितप्रकृतिव्रजः ॥ वाद्यमानघनातोद्य-बधिरीकृतदिङ्मुखः ॥ शए || जायया मूर्तिमत्येव । राज्यल- ॥३६॥ दम्या विनूषितः ॥ रतिवचननून" । प्रविवेश निजं पुरं ॥ ३० ॥ कुलकं ॥
नृपो गतिक्रमाऽपास्त-राजहंसीं गुणोज्ज्वलां ॥ सर्वांगसुन्नगां राज्यलक्ष्मी रेमे प्रि
For Private And Personal