________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
वृत्ति
शीलोप०ी जकः स्वयं ॥ ष्यपिटकवत्तस्या । अंगुख्याऽस्पृशदंगकं ॥ ३१ ॥ नत्कंटकेऽन जातेंगे। नी-
- मजा स्पष्टमब्रवीत् ।। सुप्ता मुक्ता तदा नाथ । कथं मोक्षसि जागृती ॥ ३२ ॥ नक्त्वेति नी॥३॥ तो वेश्मांत-रान्नूितमनाः कणात् ॥ आविश्वकार स्वं रूपं । देवोक्तविधिना नलः॥ ३३ ॥
रूपस्थध्यानयुक्त्येव । योगिनी नीमनंदिनी ॥ यथारूपं प्रपश्यंती। पति सर्वांगमाविशत् ॥ ॥ ३४ ॥ नलं बहिराणायातं । गाढमाश्लिष्य नीमराट् ॥ निवेश्य स्वासने हर्ष-प्रांजलः प्रांजलिर्जगौ ॥ ३५॥ राज्यं प्राज्यमिदं चैताः। संपदो विगतापदः । वयमादेशक रो। यथारुचि नियुज्यतां ॥ ३६॥ दधिपर्णोऽपि संत्रांतः । प्राह वीक्ष्य नलं नमन् ॥ यदज्ञानान्मयाचीर्ण । तदेतत्दम्यतां त्वया ॥ ३७ ॥ धनदेवः स सार्थेशो। नीमं दृष्टुमुपागमत् ॥ बंधुवौरवं तस्य । नैमी नीमादकारयत् ॥ ३० ॥ तं तापसपुराधीश-मृतुपर्ण नृपं च तं ।। सुतयाऽन्यर्थितो नीम-रथो दूतैरजूहवत् ॥ ३५ ॥ नीमेन मान्यमानाना-मुपचारैर्नवैर्न वैः
॥ तत्रैव तस्थुषां तेषां । मासोऽतीतो मुर्तवत् ॥ ४० ॥ व अन्येयुः कश्चिदन्येत्य । सुरो नैमीमवोचत । देवि स्मरसि मां सोऽहं । यस्त्वया ताप
॥३१॥
For Private And Personal