________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वत्ति
लोप ऽवनीं ॥ २०॥ तहाचा पुनरारोहं । रसालं फलशालिनं ॥ मत्करे च तयाऽदायि । विकचं
Ka सरसीरुहं ॥ १ ॥ तदानीं विहगः कोऽपि । तत्तरोतलेऽपतत् ॥ नीमोऽप्याह त्वया वत्से ॥३०॥ दृष्टः स्वप्नोऽयमुत्तमः ॥ २२ ॥ पूर्वैश्वर्यपदप्राप्तिः । पत्युश्चापि समागमः ॥ राज्यत्रंशः कू
बरस्य । स्वप्नेनाऽनेन सूच्यते ॥ २३ ॥ श्वं वार्तयतोरेव । तयोर्मंगलनामकः ॥ दधिपर्ण पुप रीक्षारि । समायातमन्नाषत ॥ २॥
नोमेनातिथ्यमाधाया-ऽन्यश्रितो दधिपर्णराट् ॥ रविपाका रसवतीं। कुजेनाऽकारयतदा ॥ २५ ॥ अन्नोजयत्स सपरि-बदं तं नीमन्नूपति ॥ तामानाय्य गृहे नैमी । भुक्त्वा जनकमब्रवीत् ॥ २६ ॥ कुजोऽस्तु यदिवा खंजी । नल एव स निश्चितं ॥ शानिनोचे नलादन्यो । नेहग्रसवतीपटुः ॥ ७ ॥ निषधात्मज एवायं । कुन्जरूपेण तात तत् ॥ श्वेतांबर मुनेर्वाचो । नवंत्यपि किमन्यथा ॥२॥ किंचैतदंगुल्यग्रेण । लग्नमात्रेण मे वपुः ॥ नविता चेत्सरोमांचं । शेयोऽसौ नल एव तत् ॥ श्ए ॥ अथैतदंगस्पर्शायो-परुः कुन्जकोऽवदत् ।। आजन्मब्रह्मचारित्वा-त्स्पृशामो न स्त्रियं वयं ॥ ३० ॥ कथंचिदश्र नीमेना-न्यर्षितः कु
॥३
॥
For Private And Personal