________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
लोप
वृत्ति
॥३७॥
पटे ॥ नृपः प्राह पटी कुज । गृह्यते स्थाप्यतां रथः ॥ १०॥
सोऽप्याह सस्मितं देव। यत्र ते पतिता पटी॥ योजनानां ततो नूमे-रतीता पंचविंशतिः॥ ११ ॥ अमी हि मध्यमा वाहा । यदि स्युः पुनरुत्तमाः॥ शताई योजनानां त-खंघे. रनियता ध्रुवं ॥ १२ ॥ अक्षवृतमयोहीक्ष्य । फलितं तत्र नूपतिः ॥ आविःकुर्वनिजोत्कर्ष । । सद्यः सारथिमन्यधात् ॥ १३ ॥ फलसंख्यां मस्यास्य । जानाम्यगणयन्नपि ॥ व्यावृत्तो दर्शयिष्यामि । कुतूहल मिदं तव ॥ १४ ॥ कुजः प्राहाऽधुनैवेदं । दर्शय कौतुकं मम ॥ सारश्रौ मयि मा नैषीः । कालदेपस्य सर्वथा ॥ १५ ॥ अष्टादश सहस्राणि । संख्यामस्य नृ. पोऽवदत् ॥ तत नत्प्लुत्य कुब्जोऽपि । मुष्टिनाऽतामयद् डुमं ॥ १६ ॥ फलानीतोऽनिलोत -द्रुमाजलकणा इव ॥ इडइडिति तत्कालं । निपेतुः पृथिवीतले ॥ १७ ॥ तावत्येवाऽन्नवत्संख्या । फलानां गणनात्नतः ॥ कुब्जो जग्राह तां विद्यां । वाजिहदिविद्यया ॥ १७ ॥ नद- याइिं रथोऽन्यागा-देकतोऽनूरुसारथेः ॥ विदर्जगोपुरधार-मन्यतः कुब्जसारथः ॥१५॥नैमी तस्यां निशि स्वप्नं । दृष्ट्वा पितुरषोऽब्रवीत् ॥ ताताद्य निर्वृतिदेवी । मां निन्ये कोशला
॥३७॥
For Private And Personal