________________
Shri Mahavir Jain Aradhana Kendra
शोलोप
॥ ३७८ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
थाऽनलं ॥ एए ॥
अथ श्रीमनृपः प्राह । वत्से मिथ्या स्वयंवरं ॥ प्रारभ्य सुसुमारेश- माह्वातुं प्रेष्यते न - रः || ३०० || नलः स यदि तत्तेन । साई नूनं समेष्यति । जार्यापरानवो यस्मात्पशूनामपि सः || १ || किंच तस्याऽश्वहृछेदि - विद्यामपि परीक्षितुं ॥ स्वयंवरमुहूर्त्तं तु । प्र त्यासन्नं निगद्यते ॥ २ ॥ चैत्रस्य सितपंचम्यां । तदडलीकस्वयंवरे ॥ दधिप नृपं जीमः । स्वाप्तपुंनिरजूदवत् ॥ ३ ॥ प्रासन्न दिनाख्याना -दधिपरी विषादिनं ॥ कुजः पप्र किं देव | दौर्मनस्यं तवाप्यदः ॥ ४ ॥ राजा प्राह कथाशेषं । नलं श्रुत्वा विदर्भजा || प्रातः स्वयंवरं कर्त्ता । यामा एव चांतरा ॥ ५ ॥ ततस्तल्लोलुजत्वं मे । दुर्लनं कुज दृश्यते ॥ सोऽप्याह कुंमिनं प्रातर्देव नेष्यामि मा मुह ॥ ६ ॥ परं मदीप्सितं देहि । वररथ्ययुतं रथं || तथाकृते नरेंद्देण । कुजः सर्वमसज्जयत् ॥ ७ ॥ स्थगी प्रकीर्णकछत्र धरैः परिवृतो नृपः ॥ कुजश्च स्वकटीब६ - दिव्य बिल्वकरं मिकः ॥ ८ ॥ स्यंदनं ते पडारोहन् । कुजः खेटयतिस्म च ॥ श्रध्वांनोधौ रथोऽचाली - द्वातप्रेरितपोतवत् ॥ ए ॥ अथो रथाऽनिलो छूते । नूतलं पतिते
For Private And Personal
वृत्ति
॥ ३३८ ॥