________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ३७७ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
तयामासिवानहं ॥ केयं मुक्तालवज्रांति-जैम्या अस्थिलवे भवेत् ॥ ८९ ॥ क्व नलस्त्रिदशाकारः । श्रियां पुंज इवांगवान् ॥ क्व त्वं कुजो धनुर्वात-व्याधिमानिव कुत्सितः ॥ ए ॥ क्व कल्पवृक्षः क्वैरंरुः । क्व माणिक्यं क्व वा दृषत् ॥ दृष्ट्वा त्वामथ कुजाऽभूत् । कुजो जैमीमनोरथः ॥ ९१ ॥ हा सर्वा व्यर्थतां प्राप्ता । सा शुजा शकुनावली ॥ न कोऽपि दुःखी जायेत । फलेद्यदि मनीषितं ॥ ९२ ॥ हाहा परीक्षक कथं । दंपत्योरनयोरभूत् ॥ वियोग इति जायां स । स्मृत्वा कुजोऽरुदत्तदा ॥ ए३ ॥ ऊचे च विप्र पूज्योऽसि । वदन पुयामिमां कथां ॥ तदागच्छ मदावासं । सत्कारं विदधामि ते ॥ ए४ ॥ नोजयित्वा सूर्यपा क - रसवत्या निजे गृहे ॥ पूर्वलब्धं ददौ तस्मै । तहंकारणादिकं ॥ ९५ ॥ ततो गत्वा विदयां । जैमीनूमिभुजो पुरः ॥ विप्रो विषादवान् कुज-स्वरूपं तदचीकथत् ॥ ९६ ॥ रम्यां रसवतीं भुक्तां । रोदनं च कथांतरे ॥ टंकलकादिकं सर्वं । कुजदत्तमश्राऽवदत् || ७ || जैमी प्राह ततस्तात । नातः कार्या विकल्पधीः ॥ विज्ञेयः कुजरूपेण । स्वजामातैव स ध्रुवं ॥ ८ ॥ कथंचिदेकदा तात । वामनं तमिहानय ॥ इंगितैर्लक्षयिष्यामि । ध्रुवं नलम
४८
For Private And Personal
वृत्ति
॥ ३७७ ॥