________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शोलोप सेश्वरः ॥ १ ॥ तदा प्रबोध्य सम्यक्त्व । ग्रादितो व्रतमाईतः ॥ क्रमेण जातः सौधौ । त्रि- वृत्ति
- दशः केसराह्वयः॥ ४२ ॥ तत्वोपकारिणी तत्त्व--मित्युक्त्वा नतिपूर्वकं ॥ सप्तकोटीः सुवर्ण॥३॥ स्य । वृष्ट्वा सोऽगाद्यथाऽागतः ॥ ३ ॥ विशेषकं ।। वसंतदधिपर्णर्नु-पर्णनीमादयो नृपाः ॥
राज्येऽनिषिषिचुः प्रौढ-प्रतापाऽनलसं नलं ॥ ४॥ विधाऽपि सबलैः सर्व-नूपालैः सहितो नलः ॥ काश्यपी कंपयन सैन्यैः । प्रतस्थे कोशलांप्रति ॥ ४५ ॥ रतिवल्लन्नसंझेऽथ । तमु
द्याने समागतं ॥ आकर्ण्य कूबरश्चक्रे । संबंध मृत्युना समं ॥ ६ ॥ नलोऽपि दूतेनाचष्ट । Ma कूबरं न्यायतत्परः ॥ अक्षराश्यितां केलिः । कलिर्वा निशितैः शरैः ॥ ७ ॥ कूबरोऽपि नि.
राकृत्य । धीरसाध्यां रणक्रियां ॥ मेने दूरोदरं नूयो । दृष्टेऽर्थे को न सस्पृहः। ॥ नलो. ऽप्युपचिताऽगण्य-पुण्यो जित्वा वसुंधरां ॥ यौवराज्यपदेऽयुक्त । सौदर्य तं च कूबरं ॥णा नरताईनृपाः सर्वे । नलं लेजुरुपायनैः ॥ मारैर्निवारणं सोऽपि । यावदाशमयाऽकरोत् ॥ ॥३० ॥५०॥ नलश्च दवदंती च । गतलब्धपुनःश्रियौ ॥ महोत्सवैर्ववंदाते । कोशलाचैत्यमंडलीं ॥ ॥ ५१ ॥ जैनप्रत्नावनाकर्तुः । पृथ्वीं पालयतः सतः ॥ परःसहस्रा नूपस्य । व्यतीयुः शरदः ।
॥
For Private And Personal