________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ३७१ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
माकर्य । समीयुस्तत्र तापसाः ॥ ततश्वाची कमी | जिनधर्म सविस्तरं ॥ २६ ॥ वसंतनामा सार्येशत्रुट्यत्कर्मततिस्ततः ॥ जिनधर्ममुरीकृत्य । तस्थौ तत्रैव सार्थयुक् ॥२७॥ निकटाश्रमवास्तव्या । अन्येद्युस्ते तपस्विनः ॥ बभूवुराकुलाः कामं । वृष्टिधारा निरादताः ॥ ॥ २८ ॥ ततस्तान्परितो जैमी । कुंमलं विस्तृतं व्यधात् ॥ ऊचे च यद्यहं जैनो-पासिकास्मि महासत] ||२८|| तन्मा वर्षेतु पाथोदा-स्तेऽपि शंकेतिता इव ॥ तथैव तस्थुर्जाताश्च । तापसास्ते निराकुलाः || ३० ॥ दध्युः सविस्मयास्तेऽथ । नूनं काचन देव्यसौ ॥ स्त्रीरूपेण ततो बु | जैनधर्मं प्रपेदिरे ॥ ३१ ॥
1
तत्रैव सार्थपो रम्यं । स्थापयित्वा पुरं महत् ॥ विहारं कारयामास । श्रीशां तेस्तुंगतोरएंणं |! ३२ ॥ यत्र पंचशतीं जैमी । तापसानामबूबुधत् ॥ तत्र प्रसिद्धं तज्जातं । श्री तापसपु. राख्यया ॥ ३३ ॥ तत्राऽायातयशोज - सूरेः पार्श्वे विरागवान् || जग्राह दीक्षां विमल - म तिः कुलपतिस्तदा ॥ ३४ ॥ तस्मादेव गुरोर्ज्ञात्वा । स्वायुः पंचदिनी मितं ॥ नवोदूढः कूबरस्य । तनयः सिंहकेसरी || ३५ || दीक्षामादाय तत्कालं । गिरेः शृंगे स केवली ॥ जातस्त
For Private And Personal
वृत्ति
।। ३७१ ।।