________________
Shri Mahavir Jain Aradhana Kendra
शोलोप
॥ ३७० ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
॥ १५ ॥ इति तत्सस्त्र संतुष्टो । राक्षसः प्राह जीमजां ॥ किं तेऽनीष्टं करोमीति । पृष्टा सापितमाख्यत ॥ १६ ॥ वद तर्हि कदा जावी । पत्युर्मम समागमः ॥ सोऽप्याह द्वादशादानां । प्रांते नूनं जविष्यति ॥ १७ ॥ सती प्राह ममानीष्ट-मिदमेव त्वया कृतं ॥ स्वस्ति तेऽस्तु ब्रज स्वैरं । धर्मगृह्यो जवेश्विरं ॥ १८ ॥
दिव्यं रूपमथाधाय | पलादः स तिरोऽभवत् !! जयादाऽनिग्रहान् सापि । तदादीति प्रिया ॥ ११५ ॥ तांबूलं रक्तवस्त्राणि । पुष्पाण्यानरणानि च ॥ विकृतीश्च गृहीष्यामि । नार्वाक् प्रियसमागमात् ॥ २० ॥ क्रमेण कंदरां प्राप्य । गिरेः शाम्बलपादपां || विधाय मृन्मयीं ज्ञाते-र्मूर्त्ति तत्कोणके न्यधात् ॥ २१ ॥ तामर्चयंती पुष्पौघैः । कुर्वाणा च तपःक्रियां ॥ स्वनावपतितैर्वृक्ष - फलैश्व कृतपारणा ॥ २२ ॥ परमेष्टिनमस्कारं । सा स्मरंत्यघमर्षi | एकाकिन्यपि निर्भीका । कियंत कालमत्यगात् ॥ २३ ॥ सार्थनाथोऽप्यनिष्टार्था-दाकया तत्पदानुगः || कंदरांतर्जिनस्यार्चा - पूजिनीं तामलोकयत् ॥ २४ ॥ श्रर्चेयं कस्य देवस्य | सार्थेनेत्युदीरिते ॥ सा प्राह शांतिनाथस्य । पोमशस्य जिनेशितुः ॥ २५ ॥ तयोरालाप
For Private And Personal
वृत्ति
॥ ३७० ॥