________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ३६||
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
यावदासीन्मनः सुस्थे । तस्याः सार्थस्य दर्शनात् ॥ तावतं रुरुधुचौरा । विषया इव कामकं ॥ ५ ॥ सा तानूईभुजाडाचष्ट । सती रे यात तस्कराः ॥ नालिकेरे शुकस्येव । प्रारंभो निष्फलोऽत्र वः ॥ ६ ॥ सावऊं चरटान साथै । प्रवृत्तानथ लुंटितुं || हुंकारैर्वारयामास । सती मंत्राकरैरिव ॥ ७ ॥ श्रागत्य सपरीवारः । सार्थेशोऽपि महासतीं ॥ कुलेश्वरीमिव प्रेक्षमाणः प्राणमडुच्चकैः ॥ ८ ॥ ऊचे च कासि कल्याणि । भ्रमंती निर्जने वने ॥ अस्माकं पुएययोगेन । कुतो वात्र समेत्री || || साऽप्याख्यदानलद्यूता - सर्वमस्मै स्ववृत्तकं ॥ ज्ञात्वा नलप्रियां सोऽपि । मेने तां जगिनीमिव ॥ १० ॥ पटकुट्यां स्थिता तस्य । मार्ग सुखमलंघयत् ॥ प्रावृट्कालः क्रमादागा- दाहकर्त्ता प्रवासिनां ॥ ११ ॥ शकटेषु निमज्जत्सु । पंके गलिवृषेष्विव ॥ आतपे ध्रियमाणेषु । वृष्टयनावेषु वस्तुषु ॥ १२ ॥ चिरं विलंबमाशंक्य | तत्र सार्थस्य सा सती || सार्थैशमप्यनापृष्ठ्य । निर्गतैकाकिनी ततः ॥ १३ ॥ पुरोऽय दृष्ट्वा दर्शानं । सती दंष्ट्राकरालितं ॥ राक्षसं डुतमायांत - माषिष्ट ससैौष्टवं ॥ १४ ॥ शृणु ज कुतो नीति-मृत्योर्धर्मधियो मम ॥ स्पृशन परकलत्रं मां । किं तु यास्यसि जस्मसात् ॥
४७
For Private And Personal
वृत्ति
॥ ३६५॥