________________
Shri Mahavir Jain Aradhana Kendra
शोलोप
॥ ३६८ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
च || ३ || प्रथोऽचिरेण संस्मृत्य | स्वप्नस्यार्थमज्जावयत् ॥ सहकारतरुर्योऽयं । स मे समः प्रियः ॥ ७४ ॥ फलानि खलु राज्यश्री - वरणः कूबरः पुनः ॥ यः पातश्च ततः सोऽयं । पत्युर्मे विरो ध्रुवं ॥ एए ॥ इत्यालोच्याऽखिलं कर्म । मन्वाना प्राग्भवं सती ॥ क्वापि दृष्ट्वा पप्रांते । वर्णान् वाचयतिस्म सा ॥ ए६ ॥ दध्यौ चास्मि ध्रुवं तस्य । मानसेऽद्यापि सवत् || यत्स्वयं गमनादेशं । ददौ मे लिखितादरैः || १ || तददं जनकागारं । व्रजिष्यामि वटध्वना || योषितां पतिशून्यानां । पितैव शरणं यतः ॥ ए८ ॥ ततश्चचाल सा तात-गेहमुद्दिश्य जीमजा ॥ जयभ्रांता कुरंगीव | स्मरंती मंत्रवन्नलं ॥ एए || प्रदञ्चदर्जनियि - इक्तपिंजरिक्रमा || अंकितामिव कुर्वाणा । यावकस्तबकैर्भुवं ॥ १०० ॥ स्वेदाईतनुरुत्पाति - धूलिधूसरितोपरि ॥ इंसीव पब्वलस्नाता । जैमी वनमगाइत ॥ १ ॥ अंबिकामिवपारींश | भुजंगा जांगुलीमिव ॥ सिंहोमिव वनेजाश्च । मेनिरे नलगेदिनीं ॥ २ ॥ शीलप्रनावतस्तस्या | व्रजंत्या निर्जने वने || हिंस्रजीवा अपि स्वीय सहायिन इवाऽभवन् ॥ ३ ॥ ध्यायंत्यौपयिकं किंचि-इनोल्लंघनहेतवे ॥ संकटं शकटैर्नैमी । सार्थमेकमथैक्षत ॥ ४ ॥
For Private And Personal
वृत्ति
॥ ३६८ ॥