________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
।। ३६१ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
किं । तत्रैव स न जस्मसात् ॥ ८३ ॥ कुजस्ततः साधु गीत - मित्युपश्लोक्य वामवं ॥ कस्त्वं कुतो वा कुत्रायं । नलोदंतश्च शुश्रुवे ॥ ८४ ॥ इति पृष्टोऽवदत्सोऽपि । कुशलाख्योऽस्मि वावः || कुंडिनादागतस्तत्रा - ऽश्रौषं च नलसंकथां ॥ ८५ ॥ विकस्वरमुखांनोजः । पुनः प प्रकुब्जकः ॥ जैमीत्यागावधिर्वार्त्ता । श्रुतेयं शेषमुच्यतां ॥ ८६ ॥ द्विजो; जगाद वैदर्भी । सुप्तां त्यक्त्वा गते नले ॥ ततो विज्ञावरीशेषे । स्वप्नमेवं ददर्श सा ॥ ८७ ॥ यदहं चूतमारूढा । तत्फलान्यादमिया ॥ दंतिनोन्मूलिते तस्मिन् । पतितादं भुवस्तले ॥ ८८ ॥ प्रातः प्रबुद्धा जर्नार-मदृष्ट्वा जीतमानसा ॥ इतस्ततो दृशं क्षिप्त्वा । चेतस्येवमचिंतयत् ॥ ८ ॥ दैव दिवायां । किमद्यापि चिकीर्षसि । यदीदृशीं दशां प्राप्ता । न पश्यामि प्रियं दृशा ॥ ० ॥ मुखं कालयितुं यथा । गतो नूनं सरोवरे ॥ सौजाग्यैकनिधिं तं वा । जहार वनदेवता ॥ १ ॥ किमु वा केलिना क्वापि । लतागुल्मे न्यलीयत ॥ इत्युक्वाय पतिं जैमी । प्रतिवृक्षमलोकत ॥ २ ॥
क्वाऽप्यदृष्ट्वा ततः शोकाद् द्वैधीभूतमना इव || रोदयंती वनं सर्वं । सा रुरोद मुमूर्त
For Private And Personal
वृत्ति
॥ ३६० ॥