________________
Shri Mahavir Jain Aradhana Kendra
शोलोप
।। ३६६ ।।
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
वलीं ॥ नलस्य प्रेतकार्याणि । चक्रे शोकपरायणः ॥ ७३ ॥ सोऽन्यदाऽन्यर्थितो राज्ञा । विद्यां वैवस्वतीं स्मरन् ॥ सद्यो न्यस्यातपे स्थालं | संपूर्ण शालितंडुलैः ॥ ७४ ॥ कृत्वा रसवतीं सूर्य- पाकां मिकरूपकृत् ॥ सर्वेषां जोजयामास । निःशेषरसपेशलां ॥ ७५ ॥ युग्मं ॥ ग्रामपंचशती टंक - लक्षमेकं च नूपतिः । तदाऽदत्त विना ग्रामां- स्तेनापि जगृहेऽखिलं ॥ ॥ ७६ ॥ कुजः प्रोक्तो नरेंई । प्रीतेन पुनरन्यदा || यदन्यदपि ते नष्टं । तद्ग्राह्यं सोऽप्यदोऽवदत् ॥ ७७ ॥ देव यावति नूपीठे | जागर्त्ति तव शासनं ॥ द्यूतं मयं मृगव्यं च । ता
प्रतिषिध्यतां ॥ ७८ ॥ तथैव सर्व तञ्चक्रे । राजा तस्मिन् कृतादरः ॥ तत्रेचं वसतस्तस् । दिनानि सुखमत्यगुः ॥ ७९ ॥ श्रन्येद्युः सरसीतीर-तरुत्रायामुपेयुषः ॥ कश्विद्देशांतरी विप्रः । कुलस्यांते निषेदिवान् ॥ ८० ॥ कुजं सर्वागमालोक्य । सोऽपि कुद्मलितेक्षणः ॥ गीतगोष्टयंतरे स्पष्टं | श्लोकयमिदं जगौ ॥ ८१ ॥
अनार्याणामलज्जानां । दुर्बुद्दीनां दतात्मनां ॥ रेखां मन्ये नलस्यैव । यः सुप्तामत्यजप्रियां ॥ ८२ ॥ विस्रब्धां वनां स्निग्धां । सुप्तामेकाकिनीं वने ॥ त्यक्तुकामोऽपि जातः
For Private And Personal
वृत्ति
॥ ३६६ ॥