________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
वन
शोलोप महिमा कर्तु-मायातान् वीक्ष्य नाकिनः ॥ ३६ ॥ नैमी च सार्थपस्ते च । तापसास्तत्रिन-
सया ॥ गत्वा गिरिपतेः शृंगं । शश्रुवुस्तस्य देशनां ।। ३७ ॥ कुलकं ॥ महासती सत्यवतीं। ॥३ ॥ धमज्ञा पर
धर्मज्ञां परमाईतां ॥ वैदर्ती कथयामास । केवली तत्पुरस्तदा ॥ ३० ॥ शेषकर्मक्षयात्तत्र ।
केवली मोकमासदत् ॥ यशोनशेऽय वैदा । पृष्टः पूर्वं नवं जगौ ॥ ३५ ॥ प्राग्नवेऽनपत्रलो नई। मम्मणाख्यो महीपतिः ॥ त्वं तस्य वक्षना वीर-मतीनानी प्रियंकरा ॥ ४० ॥
नवद्यामन्यदा क्वापि । गन्यां संमुखो मुनिः ॥ दृष्टः सोऽकुशलं ज्ञात्वा । धृतो हादशनामिकाः॥१॥ कणेन कोपं विस्मृत्य । युवायां कमितो मुनिः ॥ युवयोविरहो जात -स्तेनायं वादशाब्दिकः ॥२॥ तत्र स्थिताया वैदाः । पूजयंत्या जिनेश्वरं ।। अतीयः सप्त वर्षाणि । कारयंत्याः प्रनावनां ॥४३॥ अन्येद्युः कश्चिदन्येत्य । गुदाक्षरे बन्नाण तां॥ वै. दनि त्वत्पतिर्दृष्टो । नातिदूरे मयाऽधुना ॥ ४ ॥ अहं तु शीघ्रं गामि । सार्थो मे न प्रती
ते ॥ श्रुत्वेति नैमी तत्पृष्ट-लमा निपतिता वने ॥१५॥ राक्षसीमन्यदा वीक्ष्य । समायांती महासती ॥ स्तंनयामास रदोवत् । सद्यः शीलप्रत्नावतः ॥ ६ ॥ तृषार्ता शीलमा
॥३७॥
For Private And Personal