________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
वृत्ति
हालोपताः ॥ तथा कार्य यथा मार्ग । वेत्त्यसौ निरुपश्वा ॥ ३० ॥ इत्यावेद्य पुनर्जायां । पश्यन्
वलितकंधरः ॥ तावतो नलो यावद् । द्रुमैरागाददृश्यतां ॥ ३१ ॥ वन्यहिंस्रनवोऽमुष्या। ॥३६॥ मानूः कश्चिपश्वः ॥ व्यावृत्येति नलस्तस्था-वेनां पश्यन लतांतरे ॥३२॥ कथं न लस्म
तां यासि । हा पुरात्मनऽलं नल ॥ श्चमेकाकिनी यस्य । प्रिया शेते वनांतरे ॥ ३३ ॥ एवं विमृशतस्तस्य । विरराम विन्नावरी॥ विलीनमिव तत्सर्वं । तमो नलमनोंतरे ॥ ३४ ॥ जगन्मित्रमयोदीय-मानं विज्ञाय साश्रुदृक् ॥ नलो गचन् पुरो ज्वाला-जटिलं वह्निमैवत ॥ ॥३५॥ आक्रंदान दह्यमानानां । श्रृण्वन् वन्यांगिनां नलः॥मानुषीं गिरमश्रौषी-दिति तनिकटं गतः॥३६॥ इक्ष्वाकुकुलपायोधि-चं विश्चैकवत्सल ॥ रद मां नलराजें। दह्यमानं दवाग्निना ॥३॥ तवाक्यमनुदत्तादो। नलो वल्लीवनांतरे॥ भुजंगमेकमशही-त्स धीरमिदमाद च ॥३॥ महानाग कथं नाम | मन्नाम ज्ञायते त्वया। कथं वा मानुषी नाषां। ब्रूषे सर्पोऽपि तं जगौ ॥३॥ महानाग मनुष्योऽह-मनूवं पूर्वजन्मनि ॥ तत्संस्कारवशेनेह । नाषेऽयं मममानवी ॥४॥अवधिज्ञानमप्यस्ति । येनाई सकलं जगत् ॥ करस्थमिव पश्यामि। तदतो रद मां नृ
॥३६॥
For Private And Personal