SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ।। ३६१ ।। www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir माचकर्ष निजं भुजं ॥ १९ ॥ त्वं चिंतय नलं मुग्धे ऽमुं च चांडालचेष्टिनं ॥ यस्त्वामेकाकिन सुप्तां । विश्वस्तां त्यक्तुमिच्छति ॥ २० ॥ हा दैवाऽनुचितं कर्म । मम किं कारयस्यदः ॥ न लज्जितोऽसि कतक्याः । कुर्वाणोऽमेध्यदोहदं ॥ २१ ॥ अथ वस्त्रांचलं नैम्या- डाक्रांतं नेतुमना नलः ॥ श्रादाय च्छुरिकां हस्ते । दध्यावश्रुप्लुताननः ॥ २२ ॥ दहा भुज महानाग | व्यापृतोऽस्याः करग्रहे ॥ त्वमेव चास्याः सर्वाग - संजोगप्रमितातिथिः ॥ २३ ॥ तत्किं दfarmer जो । दाक्षिण्यमपि नास्ति ते ॥ या निस्त्रिंशजातीय-संगाच्च करुणा व ते |२४| इति वा गलद्वाष्पः | स्वस्य चेलांचलं नलः ॥ निजासृजा पटप्रांते । वर्णानीति लि लेख च ॥ २५ || वामचु वामतः पंथा । वटैः कुंकिनगामुकः ॥ किंशुकैर्दचिणेनायं । कोशलामुपतिष्ठते ॥ २६ ॥ यत्र ते रोचते तत्र । गंतव्यं गजगामिनि ॥ अहं तु स्वमुखं कापि । नैव दर्शयितुं कमः || २७ || लिखित्वेति नलोऽचाली - मूढःखतया रुदन् ॥ मुहुर्मुहुर्वलित्वा- पश्यद्वैमीमुखांबुजं ॥ २८ ॥ हा विधे चेत्त्वया जैमी । सृष्टा सर्वातिशायिनी ॥ तत्किं दुःखीकृता स्वोप्ता । न बेद्या हि बदर्यपि ॥ २७ ॥ प्रसद्य मयि शृएवंतु । सर्वाः काननदेव ४६ For Private And Personal वृत्ति ।। ३६१ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy